您现在的位置:佛教导航>> 五明研究>> 佛学杂论>>正文内容

大随求菩萨(一)大随求大明王无能胜大陀罗尼

       

发布时间:2009年04月12日
来源:不详   作者:不详
人关注  打印  转发  投稿

  大随求菩萨(一)大随求大明王无能胜大陀罗尼

  大随求大明王无能胜大陀罗尼
  Namah sarva tathagata nam namo namah sarva Buddha bodhi-sattva
  曩莫 萨嚩 怛他誐跢 南曩 莫曩莫 萨嚩 没驮 冒地 萨多嚩
  Buddha dharma samghe bhyah tadyatha. Om vipra garbhe vipula vimale
  没驮 达摩 僧契 毗药 唵 尾补攞 蘖陛 尾补攞 尾幺黎
  jaya garbhe vajra jvala garbhe gati gahane gagana visodhane
  惹野 蘖陛 嚩日啰 入嚩攞 蘖陛 誐底 誐贺宁 誐誐曩 尾戍陀宁
  sarva papa visodhane Om guna vati gagarini giri giri gamari gamari
  萨嚩 播跛 尾戍陀宁 唵 虞拏 嚩底 誐誐哩抳 拟哩 拟哩 誐幺哩 誐幺哩
  gaha gaha gargari gargari gagari gargari gambhari gambhari gati gati
  虐贺 虐贺 蘖誐哩 蘖誐哩 誐誐哩 誐誐哩 俨婆哩 俨婆哩 誐底 誐底
  gabhi gahi gamari gare guha guru gurini cale acale mucale jaye vijaye
  誐幺哩 誐哩 虞噜 虞噜 麌噜抳 佐黎 阿佐黎 母佐黎 惹曳尾惹曳
  sarva bhaye vigate sarva garbha sambharani siri siri miri miri ghiri ghiri
  萨嚩 婆野 尾誐帝 萨嚩 蘖婆 三婆啰抳 悉哩悉哩 弭哩弭哩 岐哩岐哩
  (arva)samanta akarsanisarva satru pramarthani raksaradsa mama sarva
  三满跢 迦啰洒抳 萨嚩设咄噜 钵啰末他宁 啰吃洒啰吃洒 幺幺 萨嚩
  satvanam ca
  萨多嚩难 佐
  (sarva bhaye bhyah) (sarva upa drave bhyah) sarva vyadhi bhyah)
  (ciri ciri diri diri) viri viri (dhiri dhiri)
  尾哩尾哩
  vigata avarana bhaya (vi)nasani suri suri ciri (ciri) kam male vimale
  尾誐跢 嚩啰拏 婆野曩 舍宁 苏哩 苏哩 唧哩 剑 幺黎 尾幺黎
  jaye jayavahe jaya vati bhagavati ratna makuta mala khari(ni) bahu
  惹曳 惹夜嚩奚 惹野 嚩底 婆誐嚩底 啰怛曩 幺矩咤 幺逻 驮哩 幺护
  vividha vicitra vesa rupa dharini bhagavati maha vidya devi raksa raksa
  尾尾驮 尾唧怛啰 吠洒噜跋 驮哩抳 婆誐嚩底 摩贺尾你也 泥尾 啰吃洒啰吃洒
  mama sarva satvanam ca samanta sarva tra sarva papa visodhani huru
  幺幺 萨嚩 萨多嚩难 佐 三满跢 萨嚩 怛啰 萨嚩 播跛 尾戍驮宁 户噜
  huru naksatra mala dharini raksa raksa mam mama
  户噜 诺乞察怛啰 幺逻 驮哩抳 啰吃洒 啰吃洒 幺幺
  anathasya trana aparayanasya pari mocaya me
  阿曩他写 怛啰拏 跛啰耶拏写 跛哩 谟佐野 冥
  sarya duhkhe bhyah candi candi candini vega vati
  萨嚩 耨契 毗药 战尼 战尼 赞腻宁 吠誐嚩底
  sarv dusta ni varani satru paksa pramarthani vijaya vahini
  萨嚩 讷瑟咤宁 嚩啰抳 设咄噜 博吃叉钵啰末他宁 尾惹野 嚩呬宁
  huru huru muru muru curu curu ayuh palani sura vara marthani
  户噜 户噜 母噜 母噜 祖噜 祖噜 阿欲 播攞宁 苏啰 嚩啰 末他宁
  sarva devata (gana)pujite dhiri dhiri samanta avalokite prabhe
  萨嚩 泥嚩跢 布呲帝 地哩 地哩 三满跢 嚩路枳帝 钵啰陛
  prabhe su prabha visuddhe (sodhaya suddhe) sarva papa visodhani
  钵啰陛 苏 钵啰婆 尾秫弟 萨嚩 播跛 尾戍驮宁
  dhara dhara dharani dhara dhare sumu sumu (musu musu) ruru cale
  达啰 达啰 达啰抳 啰啰 达隶 苏母 苏母 噜噜 佐黎
  (cale cale) calaya dustam puraya me asam sri vapur dhanam
  佐攞耶 弩瑟鹐 布啰野 铭 阿苫 室哩 嚩补 陀难
  jaya kam male ksini ksini varade varada kuse
  惹野 剑 幺黎 吃史抳 吃史抳 嚩啰泥 嚩啰能 矩势
  om padma visuddhe sodhaya sodhaya suddhe (suddhe)bhara bhara bhiri
  唵 钵纳幺 尾秫第 戌驮野 戍驮野 舜第 跋啰 跋啰 鼻哩
  bhiri bhuru bhuru mangala visuddhe pavitra mukhe khan gini khan gini
  鼻哩 步噜 步噜 懵誐攞 尾舜第 跛尾怛啰 穆弃 渴 拟抳 渴拟抳
  khara khara jvalita sire samanta prasarita ava bhasita suddhe jvala jvala
  佉啰 佉啰 入嚩里多始隶 三满多 钵啰娑哩跢 嚩 婆悉多 秫第 入嚩攞入嚩攞
  sarva deva gana samatta akarsani satya vati tara tara taraya (tu) mam
  萨嚩 泥嚩 誐拿 三幺多 迦啰洒抳 萨底也 嚩帝 跢啰 怛啰 哆哩野 牟
  naga vilokite lahu lahu hunu hunu (kini kini) ksini ksini (huni huni)
  曩誐 尾路枳帝 攞护 攞护 户弩 户弩 乞史抳 乞史抳
  sarva graha bhaksani pingali pingali cumu cumu sumu sumu cumu care
  萨嚩 拟啰贺 薄乞洒抳 冰誐里 冰誐里 祖母 祖母 苏母 苏母 祖母 佐隶
  tara tara naga vilokini taraya tu mam
  多啰 多啰 曩誐 尾路枳宁 跢啰野 睹 牟
  bhagavati asta maha bhaye bhyah samudra sagara pary antam patamla
  婆誐嚩底 阿瑟咤 摩贺 婆曳 毗药 三闷捺啰 娑誐啰 钵哩 演担 播跢攞
  gagama talam sarva tra samantena desa bandhena vajra pra kara vajra pasa
  誐誐曩 怛囕 萨嚩 怛啰 三满帝曩 你舍 满第曩 嚩日啰 钵啰迦啰 嚩日啰播舍
  bandhan nena vajra jvala visuddhe bhuri bhuri (bhagavati)garbha vati
  满弹 宁曩 嚩日啰 入嚩罗 尾秫弟 步哩 步哩 蘖婆 嚩底
  garbha visodhani kuksi sam purni jvala jvala cala cala jvalini pra varsa
  蘖婆 尾戍驮宁 钩吃史 三布啰抳 入嚩罗入嚩罗 佐罗佐罗入嚩里宁钵啰合袜洒
  tu deva samantena divya udakena amrta varsani devataava tarani abhi sinca
  睹 泥嚩 三满帝曩你眇娜计曩 阿蜜栗多 嚩啰洒抳 泥嚩跢嚩 跢罗抳阿鼻诜者
  tu me sugata (vara)vacana amrta vara vapuse raksa raksa mama
  睹 铭 苏誐多 嚩佐曩 密栗多 嚩啰 嚩补晒 啰吃洒 洒吃洒幺幺嚩
  sarva satvanam ca
  萨嚩 萨多难 佐
  sarva tra sarvada sarva bhaye bhyah sarva upa drave bhyah
  萨嚩 怛啰 萨嚩娜 萨嚩 婆曳 毗药 萨冒 钵捺啰吠 毗药
  sarva upasarge bhyah sarva dusta bhaya bhitasya sarva kali kalaha vigraha
  萨冒 跛僧霓 毗药 萨嚩 讷瑟咤婆野 鼻怛写萨 嚩迦 里迦攞贺 尾蘖啰贺
  vivada duh svapna durnimitta amangalya papa vi nasani
  尾嚩娜 耨 萨嚩跛难 讷宁弭跢 瞢誐罗 播跛 尾 曩舍宁
  sarva yaksa raksasa naga nivarani sarani sare bala bala bala vati jaya
  萨嚩 药吃叉 啰吃洒娑 曩誐 宁嚩啰抳 萨啰抳 娑隶 幺攞幺攞幺攞 嚩底 惹野
  jaya jaya tu mam sarva tra sarva kalam siddhyantu me
  惹野 惹野 睹 牟 萨嚩 怛啰 萨嚩 迦览 悉钿睹 铭
  imam maha vidyam sadhaya sadhaya
  噎牟 摩贺 尾捻 娑陀野 娑陀野
  sarva mandala sadhani ghataya sarva vighna jaya jaya siddhe siddhe
  萨嚩 曼拏攞 娑陀宁 伽多野 萨嚩 尾觐曩 惹野 惹野 悉递 悉递
  su siddhe siddhya siddhya buddhya buddhya puraya puraya purani purani
  苏 悉递 悉地野 悉地野 没地野 没地野 布啰野 布啰野 布啰抳 布啰抳
  puraya me asam sarva vidya adhi gata murtte (jayo) jayo ttari (jaya kari)
  布啰野 铭 阿苫 萨嚩 尾你也 地誐多 没咽帝 惹愈 多哩
  jaya vati tistha tistha samaya manupalaya (sarva) tathagata hrdaya suddhe
  惹夜 嚩底 底瑟咤 底瑟咤 三幺野 幺弩播攞野 怛他蘖多 讫哩乃野 舜第
  vya valokaya mam
  弭也 嚩路迦野 牟
  astabhi maha daruna bhaye(su) (sarvasin pari puraya praya asta maha bhaye
  阿瑟咤鼻 摩贺娜噜拏 婆裔
  bhyah dharani prabhayesu) sara sara prasara prasara sarva avarana
  萨啰 萨啰 钵啰萨啰 钵啰萨啰萨嚩 嚩啰拏
  visodhani samanta kara mandala visuddhe vigate vigate vigata mala
  尾戍陀宁 三满跢 迦啰 曼拏攞 尾舜第 尾誐帝 尾誐帝 尾誐多幺攞
  (sarva mandala) visodhani ksini ksini sarva papa visuddhe mala vigate teja
  尾戍陀宁 乞史抳 乞史抳 萨嚩 播跛 尾舜第 幺攞 尾蘖帝帝惹
  vati vajra vati trai lokya (adhi sthana)adhi sthite svaha
  嚩底 嚩日啰 嚩底 怛赖路枳野 地瑟耻帝 娑嚩贺
  sarva tathagata murdhna abhisikte svaha sarva (Buddha) bodhi satva
  萨嚩 怛他蘖多 没驮毗色讫帝 娑嚩贺 萨嚩 冒地 萨多嚩
  abhisikte svaha (sarva tathagata hrdaya suddhe svaha) sarva devata
  毗色讫帝 娑嚩贺 萨嚩泥 嚩多
  abhisikte svaha sarva tathagata hrdaya adhi sthita hrdaye svaha sarva
  毗色讫帝 娑嚩贺 萨嚩 怛他誐多 讫哩乃夜 地瑟耻多 纥哩乃曳 娑嚩贺萨嚩tathagata samaya siddhe svaha
  怛他誐多 三幺野 悉第 娑嚩贺
  indre indra vati indra vya valokite svaha brahme brahma adhy
  印捺隶 印捺啰 嚩底 印捺啰 弭也 嚩路枳帝 娑嚩贺 没啰憾铭 没啰憾幺 底庾
  usite svaha visnu nama skrte svaha mahe svara vandita plujitaye
  史帝 娑嚩贺 尾瑟 弩曩 莫塞讫哩帝 娑嚩 贺摩 系湿嚩 啰满你多 布尔跢曳
  svaha vajra dhara vajra pani bala virya adhi sthite svaha
  娑嚩贺 嚩日啰 陀啰 嚩日啰 播抳 幺攞 尾哩野 地瑟耻帝 娑嚩贺
  dhrta rastraya svaha vi rudhakaya svaha virupaksaya svaha vaisra
  地吕多 罗瑟咤啰野 萨嚩贺 尾噜荼迦野 萨嚩贺 尾噜播吃洒野 萨嚩贺 吠室啰
  vanay svaha catur maha raja namas krtaya svaha
  摩拏野 萨嚩贺 拶咄 摩贺 啰惹 曩莫塞 讫哩跢野 萨嚩贺
  yamaya svaha yama pujita namas krtaya svaha varunaya svaha
  焰幺野 萨嚩贺 焰幺 布尔多 曩莫塞 讫哩跢野 萨嚩贺 嚩噜拏野 萨嚩贺
  marutaya svaha maha marutaya svaha agnaye svaha (vayave svaha)
  幺噜跢野 萨嚩贺 摩贺 幺噜跢野 萨嚩贺 阿艮曩曳 萨嚩贺
  naga vilokitaya svaha deva gane bhyah svaha naga gane bhyah svaha
  曩誐 尾路枳跢野 萨嚩贺 泥嚩誐奶 毗药 萨嚩贺 曩誐誐奶 毗药 萨嚩贺
  yaksa gane bhyah svaha raksasa gane bhyah svaha gandharva gane bhyah svaha
  药乞洒 誐奶毗药 萨嚩贺 啰乞洒娑 誐奶毗药 萨嚩贺 彦达嚩 萨奶毗药娑嚩贺
  asura gane bhyah svaha garuda gane bhyah svaha kin nara gane bhyah svaha
  阿苏啰 誐奶毗药 萨嚩贺 誐噜拏 誐奶毗药 萨嚩贺 紧捺啰 誐奶 毗药 萨嚩贺
  mahoraga gane bhyah svaha (maha)manusye bhyah svaha amanusye bhyah svaha
  幺护啰 誐祢毗药 萨嚩贺 幺努洒 毗药 萨嚩贺 阿幺努晒毗药 萨嚩贺
  sarva grahe bhyah svaha (sarva naksatre bhyah svaha) sarva bhute bhyah
  萨嚩 蘖啰系 毗药 萨嚩贺 萨嚩 步帝 毗药
  svaha (sarva pattrate bhyah svaha) (sarva) prete bhyah svaha
  萨嚩贺 必哩帝 毗药 萨嚩贺
  sarva pisace bhyah svaha sarva apas mare bhyah svaha
  比舍际 毗药 萨嚩贺 阿跛娑 幺隶 毗药 萨嚩贺
  sarva kumbhande bhyah svaha (sarva putane bhyah svaha) (sarva kata putane
  禁畔祢 毗药 萨嚩贺
  bhyah svaha)(sarva dusta prakusta bhyah svaha)
  om dhuru dhuru svaha om turu turu svaha (om kuru kuru svaha)
  唵 度噜 度噜 萨嚩贺 唵 睹噜 睹噜 萨嚩贺
  (om curu curu svaha) om muru muru svaha hana hana sarva satrunam svaha
  唵 亩噜母亩 萨嚩贺 贺曩 贺曩 萨嚩 设睹噜喃萨嚩贺
  daha daha sarva dusta pra dustanam svaha paca paca sarva praty arthika
  娜贺娜贺 萨嚩 讷瑟咤 钵啰讷瑟咤腩 萨嚩贺 钵佐 钵佐萨嚩 钵啰底 也剔迦
  praty amitranam (svaha)
  钵啰底也 弭怛啰喃
  ye mama ahite sinah tesam sarvesam sariram jvalaya (sarva) dusta cittanam
  曳 幺幺 阿呬帝史拏帝钐 萨吠衫 舍哩囕 入嚩攞野 讷瑟咤 唧哆喃
  svaha jvalitaya svaha pra jvalitaya svaha dipta jvalaya svaha
  萨嚩贺 入嚩里跢野 萨嚩贺 钵啰 入嚩里跢野 萨嚩贺 你钵多 入嚩攞野萨嚩贺
  (vajra jvalaya svaha) samanta jvalaya svaha
  三满多 入嚩攞野 萨嚩贺
  mani bhadraya svaha purna bhadraya svaha (kalaya svaha) maha kalaya svaha
  幺抳 跋捺啰野 萨嚩贺 布啰拏 跛捺啰野 萨嚩贺 摩贺 迦攞野萨嚩贺
  matr ganaya svaha yaksininam svaha raksasinam svaha (prete pisaca
  幺底哩 誐拏野 萨嚩贺
  dakininam svaha) akasa matr nam svaha samudra vasininam svaha ratri
  阿迦舍 幺底哩喃 萨嚩贺 三亩捺啰 嚩枲宁腩 萨嚩贺 啰底哩
  caranam svaha divasa caranam svaha tri samdhya caranam svaha vela
  左啰腩 萨嚩贺 你嚩娑 拶攞喃 萨嚩贺 底哩 散亭夜 拶啰喃 萨嚩贺 尾攞
  caranam svaha avela caranam svaha garbha hare bhyah svaha
  拶啰喃 娑嚩贺 阿尾逻 拶啰喃 萨嚩贺 蘖婆 贺隶 毗药 娑嚩贺
  (garbha harini bhyah svaha) garbha sam tarani (svaha) huru huru svaha
  蘖婆 散跢啰抳 户噜 户噜 萨嚩贺

  om svaha svah svaha bhuh svaha bhuvah svaha om bhur bhuvah svah svaha citi
  唵 萨嚩贺 萨嚩萨嚩贺 仆萨嚩贺 步嚩萨嚩贺 唵 部啰 步嚩 萨嚩 萨缚贺唧征
  citi svaha viti viti svaha dharani svaha dharani svaha agni svaha
  唧征 萨嚩贺 尾征尾征 萨嚩贺 驮啰抳 萨嚩贺 驮啰抳 萨嚩贺 阿哏宁萨嚩贺
  tejo vapuh svaha ciri ciri svaha (miri miri svaha) siri siri svaha
  帝祖 嚩补 萨嚩贺 唧哩 唧哩 萨嚩贺 悉里悉里 萨嚩贺
  buddhya buddhya svaha siddhya siddhya svaha mandala siddhe svaha mandala
  没亭夜 没亭夜 萨嚩贺 悉亭夜 悉亭夜 娑嚩贺 曼拏攞 悉第 萨嚩贺 曼拏攞
  bandhe svahe sima bandhani svaha sarva satrunam jambha jambha svaha
  满第 萨嚩贺 枲幺 满陀宁 萨嚩贺 萨嚩 设咄噜喃 渐婆 渐婆 萨嚩贺
  stambhaya stambhaya svaha jambhaya jambhaya svaha cchinda svaha bhinda
  娑胆婆野 娑胆婆野 萨嚩贺 亲娜 亲娜 萨嚩贺 牝娜
  bhinda svaha bhanja bhanja svaha bandha bandha svaha
  牝娜 萨嚩贺 畔惹 畔惹 萨嚩贺 满驮 满驮 萨嚩贺
  (sambhaya sambhaya svaha) mohaya mohaya svaha mani visuddhe svaha
  莽贺野 莽贺野 萨嚩贺 幺抳 尾舜第 萨嚩贺
  surye surye surya visuddhe visoddhani svaha candre su candre purna candre
  素哩曳素哩曳素哩野 尾舜第 尾戍驮宁 娑嚩诃 战涅隶素 战涅隶 啰拏 战涅隶
  svaha grahe bhyah svaha naksatre bhyah svaha
  萨嚩贺 蘖啰你 毗药 萨嚩贺 诺吃察底隶 毗药 萨嚩贺
  (vesi bhyah svaha) sive (bhyah) svaha santi svaha (pusti svaha)
  始尾 萨嚩贺 扇底 萨嚩贺
  svastyayane bhyah svaha sivam kari (svaha) santi kari pusti kari (svaha)
  萨嚩娑底也野宁 萨嚩贺 始旺 羯哩 扇底 羯哩 补瑟置 羯哩
  (malla kari svaha) malla vardhani svaha sri kari svaha sriya vardhani
  幺逻 末达宁 萨嚩贺 室哩 羯哩 萨嚩贺 室哩野 末达宁
  svaha sriya jvalani svaha namuci svaha maruci svaha vegavati svaha
  萨嚩贺室哩野入嚩攞宁萨嚩贺 曩母呰 萨嚩贺 幺噜呰 萨嚩贺 吠誐嚩底萨嚩贺
  om sarva tathagata murtte pravara vigata bhaye samaya sva me bhagavati
  唵 萨嚩 怛他誐多 没哩帝 钵啰嚩啰 尾誐多 婆曳 舍幺野 萨嚩 铭 婆誐嚩底
  sarva pape bhyah svastir bhavatu muni muni vimuni (vimuni) cari calane
  萨嚩 播闭 毗喻 娑嚩娑底 婆嚩睹 母宁 母宁 尾母宁 左隶 佐攞宁
  (bhagavate) bhaya vigate bhaya harani bodhi bodhi bodhaya bodhaya
  婆野 尾誐帝 婆野 贺啰抳 冒地 冒地 冒驮野 冒驮野
  buddhili buddhili sarva tathagata hrdaya juste svaha
  没地里 没地里 萨嚩 怛他誐多 纥吕乃野足 洱瑟齿 萨嚩贺
  om vajra vati vajra pratisthite suddhe (sarva)tathagata mudra adhi sthana
  唵 嚩日啰 嚩底 嚩日啰 钵啰底瑟耻帝 舜第 怛他誐多 母捺啰 地瑟咤曩
  adhi sthite (maha mudre) svaha
  地瑟耻帝 萨嚩贺
  om muni muni muni vare abhisinca tu mam sarva tathagata sarva vidya
  唵 亩宁 亩宁 亩宁 嚩隶 阿鼻诜佐 睹 牟 萨嚩 怛他蘖多 萨嚩 尾你也
  abhisekaih maha vajra kavaca mudra mudritaih sarva tathagata hrdaya
  鼻晒罽 摩贺 嚩日啰 迦嚩佐 母捺啰 母捺哩带 萨嚩 怛他誐多 吃吕乃夜
  adhi sthita vajre svaha
  地瑟耻多 嚩日隶 娑嚩贺

  om amrta vare vara vara pra vara visuddhe hum hum phat phat svaha
  唵 阿蜜哩多 嚩隶 嚩啰 嚩啰 钵啰 嚩啰 尾戍第 吽 吽 颇咤 颇咤 娑嚩贺
  om amrta vilokini garbha sam raksani akarsani hum hum phat phat svaha
  唵 阿蜜哩多 尾卢枳宁 蘖婆僧 啰乞洒抳 阿羯哩洒抳 吽吽 颇咤颇咤 娑嚩贺
  om vimale jaya vare amrte hum hum hum hum phat phat phat phat svaha
  唵 尾磨黎 惹也 嚩隶 阿蜜哩帝 吽吽 吽吽 颇咤 颇咤 颇咤 颇咤 娑嚩贺
  om bhara bhara sambhara sambhara indriya visodhani hum hum ruru cale svaha
  唵 跛啰 跛啰 三跛啰 三跛啰 印捺啰也 尾戌驮宁 吽吽 噜噜左隶 娑嚩贺

没有相关内容

欢迎投稿:lianxiwo@fjdh.cn


            在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。