您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

觅寂尊者:《墙外经》注(二)

       

发布时间:2013年05月15日
来源:   作者:觅寂尊者
人关注  打印  转发  投稿

返回目录

觅寂尊者:《墙外经》注(二)

 

  7-2.Dutiyagathavannana

  2. Pahute     annapanamhi,    khajjabhojje    upatthite;

  已出现     食物  饮料     硬食  软食    已准备好

  pahuta   anna+pana       khajja+bhojja   upatthita

  adj.(m.sg.loc.) n.  m.sg.loc.    n.sg.loc.      m.sg.loc.

  准备丰盛的食物,饮料主食与副食 ,

  Na    tesam  koci  sarati,  sattanam       kammapaccaya.

  没有  此    谁    回忆   众生(=鬼亲戚)  业   缘

  na  tesam   koci   sarati   satta         kamma+paccaya

  ind. m.pl.dat. m.sg.nom. 3p.sg.pres. m.pl.gen.  m.n.    m.sg.abl.

  由于有情的业缘,无人能记得他们。

  2. Evam Bhagava pubbe anajjhavutthapubbampi pubbabatigharam Bimbisaranivesanam sakagharasabbaya agantva tirokuttasandhisivghatakadvarabahasu thite issamacchariyaphalam anubhavante, appekacce dighamassukesavikaradhare andhakaramukhe (KhA.207.) sithilabandhanavilambamanakisapharusakalakavgapaccavge tattha tattha thitavanadahadaddhatalarukkhasadise, appekacce jighacchapipasaraninimmathanena udarato utthaya mukhato viniccharantaya aggijalaya paridayhamanasarire, appekacce sucichiddanumattakanthabilataya pabbatakarakucchitaya ca laddhampi panabhojanam yavadattham bhubjitum asamatthataya khuppipasaparete abbam rasamavindamane, appekacce abbamabbassa abbesam va sattanam pabhinnagandapilakamukha paggharitarudhirapubbalasikadim laddha amatamiva sayamane ativiya duddasikavirupabhayanakasarire bahu pete rabbo nidassento—

  如此,世尊显现使国王看见许多饿鬼,他们即使过去未曾住过,但以自己家想而来到(频毘沙罗的王)宫,站在牆外、马路的交接处、门柱旁。他们如此做是由于嫉妬和悭悋的结果。有些(饿鬼)留着【207】蓬乱长的鬚髮,(暗黑的脸,)关结鬆弛、悬垂、而且枯瘦、粗恶、污黑的肢軆(手足),看起来就像各处被火烧过的棕榈园一样。有些(饿鬼)被飢渴所逼,(如被鑽火木所刺破,)其胃起伏,从口喷出火焰,遍烧身軆。有些(饿鬼)咽喉之管小如针孔,腹相如山,即使获得饮食,想吃也无法吞嚥;以及被飢渴所逼而无法享用其他之味。有些(饿鬼)互相舔其他有情破了的水疱、脓疱口所流出的血、脓与关节滑液,在尝之时如获甘露,看起来极为厌恶、丑陋与恐怖。(所以世尊诵出此偈:)

  “Tirokuttesu titthanti, sandhisivghatakesu ca;

  Dvarabahasu titthanti, agantvana sakam gharan”ti.—

  他们站着在牆外,及马路的交接处,

  他们站在门柱旁,来到了自己的家。

  Vatva puna tehi katassa kammassa darunabhavam dassento “pahute annapanamhi”ti dutiyagathamaha.

  在诵了(此偈)之后,为了显示他们所造(之业)的可怕(强大),所以诵出「丰盛的食物、饮料」等第二偈。

  Tattha pahuteti anappake bahumhi, yavadatthiketi vuttam hoti.  Bha-karassa hi ha-karo labbhati “pahu santo na bharati”ti-adisu (su.ni.98) viya.  Keci pana “bahute” iti ca “bahuke” iti ca pathanti.

  2.此中,「丰盛(pahute)」是指不少、很多之意,即就「如其所需」而说。「吧(ba)」的音节也可以拼成「帕(pa)」的音节,例如:「有很多(pahu),而没有养育」等 。有些也诵成‘pahute’和‘pahutam’,这是比较鬆弛的诵法。

  Pamadapatha ete (CS:pg.174) Anne ca panamhi ca annapanamhi.  Khajje ca bhojje ca khajjabhojje, etena asitapitakhayitasayitavasena catubbidham aharam dasseti.  Upatthiteti upagamma thite, sajjite patiyatte samohiteti vuttam hoti.  Na tesam koci sarati, sattananti tesam pettivisaye uppannanam sattanam koci mata va pita va putto va na sarati.  Kim karana?  Kammapaccaya, attana katassa adanadanappatisedhanadibhedassa kadariyakammassa (KhA.208.) paccaya.  Tabhi tesam kammam batinam saritum na deti.

  食物和饮料为「食物、饮料(annapanamhi)」;主食和副食为「主食与副食(khajjabhojje)」,这即是显示吃的、喝的、嚼的、尝的四种食物。「准备( upatthite)」即接近站着,乃就给与、准备、溷合而说。「竟然无人能记得那些有情(na tesam koci sarati sattanam )」即母亲、父亲或儿子没有人记得那些投生在饿鬼界的有情。为什麽呢?「由于业缘(kammapaccaya)」。他们自己所作的是区分为不布施、遮止布施等吝啬的【208】业缘;由于他们的业,使诸亲戚无法记得(为他们布施)。

  7-3.Tatiyagathavannana

  3. Evam     dadanti    batinam,       ye        honti   anukampaka;

  如此    佈施     诸(鬼)亲戚   那些(人)    是      怜悯

  evam   dadati      bati          ya        hoti     anukampaka

  adv.   3p.pl.pres.  m.pl.dat.    m.pl.nom.  3p.pl.pres.  adj.(m.pl.nom.)

  Sucim     panitam   kalena,        kappiyam    panabhojanam.

  清淨的  殊胜的   以适当时       适当的        饮料 食物

  suci      panita      kala        kappiya       pana + bhojana

  adj.(n.sg.acc.) adj.(n.sg.acc.) m.sg.instr. adj.(n.sg.acc.)  n.   n.sg.acc.

  他们由于有悲愍,如此布施为诸亲;饮料食物皆清淨,殊胜适时与适宜。

  3. Evam Bhagava anappakepi annapanadimhi paccupatthite “api nama amhe uddissa kibci dadeyyun”ti bati paccasisantanam vicaratam tesam petanam tehi katassa atikatukavipakakarassa kammassa paccayena kassaci batino anussaranamattabhavam dassento—

  (这偈颂)来显示即使有不少的食物、饮料等现前,那些饿鬼还是游行着,希望(他们)亲戚:「或许(我们的亲戚)会用某物品指定为我们布施」,然而他们所造的是极为痛苦果报的业缘,所以竟然没有任何亲戚能够记得(指定为他们布施)。

  如此世尊说:

  “Pahute annapanamhi, khajjabhojje upatthite;

  Na tesam koci sarati, sattanam kammapaccaya”ti.—

  「准备丰盛的食物,饮料主食与副食,

  由于有情的业缘,无人能记得他们。」

  Vatva puna rabbo pettivisayupapanne batake uddissa dinnam danam pasamsanto “evam dadanti batinan”ti tatiyagathamaha.

  接着说:「如此布施为诸亲」(等)的第三偈,再度地讚歎指定为投生在饿鬼界的亲戚做布施。

  Tattha evanti upamavacanam.  Tassa dvidha sambandho -- tesam sattanam kammapaccaya asarantepi kismibci dadanti, batinam, ye evam anukampaka hontiti ca yatha taya, maharaja, dinnam, evam sucim panitam kalena kappiyam panabhojanam dadanti batinam, ye honti anukampakati ca.

  3. 此中,「如此(evam)」乃譬喻之词。这有两种结合方式:「 即使由于那些有情的业缘不能记得(他们),但由于悲愍而如此为诸亲戚布施」;或者「就如凡有以清淨、殊胜、适时与适宜的饮食为诸亲戚布施;如此,大王的布施也是出于悲愍。」

  Dadantiti denti uddisanti niyyatenti.  Batinanti matito ca pitito ca sambandhanam.  Yeti ye keci putta va dhitaro va bhataro va hontiti bhavanti.  Anukampakati atthakama hitesino.  Sucinti vimalam dassaneyyam manoramam dhammikam dhammaladdham.  Panitanti uttamam settham.  Kalenati batipetanam tirokuttadisu agantva thitakalena.  Kappiyanti anucchavikam patirupam ariyanam paribhogaraham.  Panabhojananti panabca bhojanabca.  Idha panabhojanamukhena sabbopi deyyadhammo adhippeto.

  「布施(dadanti)」是指布施、指定、施与。「诸亲戚(batinam)」是母亲和父亲的结合。「凡是(ye)」任何诸儿子、女儿或兄弟。「有(honti)」即是存有。「悲愍(anukampaka)」想要利益、寻求利益。「清淨(sucim)」即是离垢、好看、悦意、如法、以法获得。「殊胜( panitam)」即是最上的、最胜的。「适时( kalena)」是指在诸亲戚的饿鬼来站在牆外等之时。「适宜(kappiyam)」是指适当、适合、适于诸圣者所使用的。「饮料食物(panabhojanam)」是指饮料和食物;这裡是以饮料和食物为首的一切所施法为意趣。

  7-4-1.Catutthagathapubbaddhavannana

  4-1.Idam   vo       batinam    hotu,     sukhita  hontu   batayo.

  这个  我们的     诸亲戚    愿他     快乐   愿他们   诸亲戚

  idam    vo        bati       hoti    sukhita     hoti      bati

  pron.   pron.2p.pl.  m.pl.nom. 3p.sg.imp.  pp.   3p.sg.imp.   m.pl.nom.

  『愿此(施与)诸亲戚,愿诸亲戚得快乐!』

  4. Evam (CS:pg.175) Bhagava rabba Magadhena petabhutanam batinam anukampaya dinnam panabhojanam pasamsanto—

  4.如此世尊讚歎摩竭陀王以悲愍而为诸饿鬼的亲戚布施饮食而说:

  “Evam dadanti batinam, ye honti anukampaka;

  Sucim panitam kalena, kappiyam panabhojanan”ti.—

  「他们由于有悲愍,如此布施为诸亲;

  饮料食物皆清淨,殊胜适时与适宜。」(的偈颂)。

  Vatva puna yena pakarena dinnam tesam hoti, tam dassento “idam vo batinam hotu”ti catutthagathaya pubbaddhamaha tam tatiyagathaya pubbaddhena sambandhitabbam—

  接着显示为他们做布施的方法,而说:「 愿此(施与)诸亲戚」(等)的第四前半偈。

  “Evam dadanti batinam, ye honti anukampaka

  (KhA.209.) Idam vo batinam hotu, sukhita hontu batayo”ti.

  4ab. 而这(半偈)应当与第三前半偈相结合:「他们由于有悲愍,如此布施为诸亲【209】:『愿此(施与)诸亲戚,愿诸亲戚得快乐!』」

  Tena “idam vo batinam hotuti evam dadanti, no abbatha”ti ettha akaratthena evamsaddena databbakaranidassanam katam hoti.

  由于以「如此布施『愿此(施与)诸亲戚!』」来显示这裡是由方法之义的「如此(evam)」之字为所施之法,而非其他方式。

  Tattha idanti deyyadhammanidassanam.  Voti “kacci pana vo Anuruddha samagga sammodamana”ti ca (ma.ni.1.326 mahava.466), “yehi vo ariya”ti ca evamadisu viya kevalam nipatamattam, na samivacanam.  Batinam hotuti pettivisaye uppannanam batakanam hotu.  Sukhita hontu batayoti te pettivisayupapanna batayo idam paccanubhavanta sukhita hontuti.

  此中,「此(idam)」是显示所施之法。「哦(vo)」只是不变词〔质词〕而已,就如:「阿那律(﹙Anuruddha﹚阿努卢达),你们是否和合、欢喜」和「凡诸圣者」如此等,而不是所有格。「愿诸亲戚(batinam hotu)」即是愿投生在饿鬼界的诸亲戚。「愿诸亲戚得快乐(sukhita hontu batayo)」即是愿投生在饿鬼界的诸亲戚享受此快乐!

  7-4~5.Catutthagathaparaddhapabcamagathapubbaddhavannana

  4-2. Te    ca    tattha  samagantva,    batipeta  samagata;

  他们  和   那裡     聚集之后    诸鬼亲戚   集合

  te    ca   tattha    samagana      bati+peta    samagata

  m.pl.nom.  ind.      ger.        m.pl.nom.    pp.(m.pl.nom.)

  来此聚集诸亡亲,他们来集于此处,

  5.Pahute     annapanamhi,     sakkaccam   anumodare.

  已出现     食物  饮料      恭敬地         感恩

  pahuta     anna+pana        sakkacca      anumodati

  adj.(m.sg.loc.) n.  m.sg.loc.     adv.          3p.pl.pass.

  丰富食物并饮料,他们恭敬的随喜:

  4-5. Evam Bhagava yena pakarena pettivisayupapannanam batinam databbam, tam dassento “idam vo batinam hotu, sukhita hontu batayo”ti vatva puna yasma “idam vo batinam hotu”ti vuttepi na abbena katam kammam abbassa phaladam hoti, kevalantu tatha uddissa diyyamanam tam vatthu batinam kusalakammassa paccayo hoti.  Tasma yatha tesam tasmimyeva vatthusmim tavkhane phalanibbattakam kusalakammam hoti, tam dassento “te ca tattha”ti catutthagathaya pacchimaddham “pahute annapanamhi”ti pabcamagathaya pubbaddhabca aha.

  如此,世尊说:「愿此(施与)诸亲戚,愿诸亲戚得快乐!」以显示所应布施投生在饿鬼界的诸亲戚的方法。然而由于在说「愿此(施与)诸亲戚」之时并没有由他人所做的业给与他人结果,只是由那样指定(布施)该物品成为亲戚们善业的助缘;因此就在(布施)该物品的刹那即产生善业的结果。为显示(此义而世尊)说:「他们来此处」(等)的第四后半偈和「丰富食物并饮料」(等)的第五前半偈。

  Tesam (CS:pg.176) attho-- te batipeta yattha tam danam diyati, tattha samantato agantva samagantva, samodhaya va ekajjham hutvati vuttam hoti, samma agata samagata “ime no batayo amhakam atthaya danam uddisissanti”ti etadattham samma agata hutvati vuttam hoti.  Pahute annapanamhiti tasmim attano uddissamane pahute annapanamhi.  Sakkaccam anumodareti abhisaddahanta kammaphalam avijahanta cittikaram avikkhittacitta hutva “idam no danam hitaya sukhaya hotu”ti modanti anumodanti, pitisomanassajata hontiti.

  4cd-5ab.  其意义为:在做布施时从各处来这裡聚集的那些诸亡亲(亲戚的饿鬼),将它们结合或合併了而说(成这样的偈颂)。一同地来这裡为「来集(samagata)」,即是为了:「我们的亲戚们指定为我们而做布施」这样的目的而一同来(集)而说。「丰富食物并饮料(pahute annapanamhi)」即是自己以丰富的食物和饮料作指定。「他们恭敬的随喜(sakkaccam anumodare)」即是由相信业果不捨敬重,心无散乱的以:「以此布施愿我们有利益与快乐!」如此而欢喜、随喜,生起喜与喜悦。

  7-5~6.Pabcamagathaparaddhachatthagathapubbaddhavannana

  5-2. Ciram   jivantu   no       bati,     yesam        hetu    labhamase;

  长久    愿活得  我们的  诸亲戚    那些(人)的   缘故     我们得到

  ciram    jivantu   no      bati,      yesam       hetu      labhamase

  adv.   3p.pl.imp.  2p.pron.  m.pl.nom.  m.pl.gen.  m.sg.nom.  1p.pl.med.imper.

  『我们所得之原因,愿我们亲戚长寿!

  6-1. Amhakabca  kata     puja,     dayaka  ca  anipphala.

  为我们      已做    种种供养      诸施主        不会 无 果报(=善报)

  amhakam + ca    kata    puja    dayaka    ca   a+ni+phala

  1p.pl.dat.  pp.(m.pl.nom.) m.pl.nom. m.pl.nom.     m.pl.nom.

  已对我们的供养,施者并非无果报。』

  (KhA.210.) 5-6. Evam Bhagava yatha pettivisayupapannanam tavkhane phalanibbattakam kusalam kammam hoti, tam dassento—

  【210】世尊为了显示就如投生在诸饿鬼界者就在那刹那善业所产生的果报而说:

  “Te ca tattha samagantva, batipeta samagata;

  Pahute annapanamhi, sakkaccam anumodare”ti.—

  「来此聚集诸亡亲,他们来集于此处,

  丰富食物并饮料,他们恭敬的随喜。」(的偈颂)。

  Vatva puna batake nissaya nibbattakusalakammaphalam paccanubhontanam tesam bati arabbha thomanakaram dassento “ciram jivantu”ti pabcamagathaya pacchimaddham “amhakabca kata puja”ti chatthagathaya pubbaddhabca aha.

  接着由依于诸亲戚而领受所产生的善业之果,为了显示感激那些亲戚们,而说「愿(我们亲戚)长寿」(等)的第五后半偈和「已对我们的供养」(等)的第六前半偈。

  Tesam attho-- ciram jivantuti cirajivino dighayuka hontu.  No batiti amhakam bataka.  Yesam hetuti ye nissaya yesam karana.  Labhamaseti labhama.  Attana tavkhanam patiladdhasampattim apadisanta bhananti.  Petanabhi attano anumodanena, dayakanam uddesena, dakkhineyyasampadaya cati tihi avgehi dakkhina samijjhati, tavkhane phalanibbattika hoti.  Tattha dayaka visesahetu.  Tenahamsu “yesam hetu labhamase”ti.  Amhakabca kata pujati “idam vo batinam hotu”ti evam imam danam uddisantehi amhakabca puja kata.  Dayaka ca anipphalati yamhi santane pariccagamayam kammam katam, tassa tattheva phaladanato dayaka ca anipphalati.

  5cd-6ab. 其意义为:「愿他们活得久(ciram jivantu)」即是愿他们长寿。「凡由他们的原因(yesam hetu)」即依靠他们为原因。「我们的亲戚们(no bati)」即是我们的亲属们。「我们所得(labhamase)」是指我们获得;即是他们自己在说(感激之词)的那刹那而获得成就。(饿鬼)成功地在布施的刹那产生结果有三种要素:饿鬼们自己随喜、施主们指定(为他们做布施)和应施者的成就(即是以佛为首的僧团)。当中施主们为殊胜的原因,因此说:「我们所得之原因」。「已对我们做供养(amhakabca kata puja)」即是以「愿此(施与)诸亲戚」如此指定此布施以及为我们做供养。「施者并非无果报(dayaka ca anipphala)」是指凡诸布施者做施捨所成的业,在那相续的布施之果是不会没有结果的。

  Etthaha (CS:pg.177) “Kim pana pettivisayupapanna eva batayo labhanti, udahu abbepi labhanti”ti Vuccate-- Bhagavata evetam byakatam janussonina brahmanena putthena, kimettha amhehi vattabbam atthi.  Vuttam hetam—

  在此(可以问)说:「只有投生在饿鬼界的亲戚们可以获得或是其他(众生)也可获得?」这点当生闻婆罗门在问世尊时,(世尊)已经回答了。这裡我们应当引用(来回答这个问题),如说:

  “Mayamassu, bho Gotama, brahmana nama danani dema, saddhani karoma ‘idam danam petanam batisalohitanam upakappatu, idam danam peta batisalohita paribhubjantu’ti, kacci tam, bho Gotama, danam petanam batisalohitanam upakappati, kacci te peta batisalohita tam danam paribhubjantiti.”

  「乔达摩尊者,我们诸婆罗门给与布施,我们相信(所作的布施):『愿这布施能资益(我们)血亲的先亡!愿这布施(我们)血亲的先亡能得受用!』乔达摩尊者,这布施是否能资益有血亲的先亡?有血亲的先亡是否能得受用这布施呢?」

  “Thane kho, brahmana, upakappati, no atthaneti.”

  「婆罗门,有些(处)可能资益,有些(处)则无法资益。」

  “Katamam pana tam, bho Gotama, thanam, katamam atthananti?”

  「乔达摩尊者,有哪些(处)可能资益,有哪些(处)无法资益呢?」

  Idha, brahmana, ekacco panatipati hoti …pe… micchaditthiko hoti, (KhA.211.) so kayassa bheda param marana nirayam upapajjati.  Yo nerayikanam sattanam aharo, tena so tattha yapeti, tena so tattha titthati.  Idam kho, brahmana, atthanam, yattha thitassa tam danam na upakappati.

  「婆罗门,这裡有人,杀生、……略……、邪见,【211】他身坏命终之后投生地狱。地狱诸有情的食物,他(依那食物)在那裡生存,他(依那食物)在那裡住立。婆罗门,该布施无法资益处在那裡的(有情)。

  “Idha pana, brahmana, ekacco panatipati hoti …pe… micchaditthiko hoti, so kayassa bheda param marana tiracchanayonim upapajjati.  Yo tiracchanayonikanam sattanam aharo, tena so tattha yapeti, tena so tattha titthati.  Idampi kho, brahmana, atthanam, yattha thitassa tam danam na upakappati.

  再者,婆罗门,这裡有人,杀生、……略……、邪见,他身坏命终之后投生畜生。牠(依)诸畜生有情的食物在那裡生存,牠(依那食物)在那裡住立。婆罗门,该布施无法资益处在那裡的(有情)。

  “Idha pana, brahmana, ekacco panatipata pativirato hoti …pe… sammaditthiko hoti, so kayassa bheda param marana manussanam sahabyatam upapajjati …pe… devanam sahabyatam upapajjati.  Yo devanam aharo, tena so tattha yapeti, tena so tattha titthati.  Idampi kho, brahmana, atthanam, yattha thitassa tam danam na upakappati.

  再者,婆罗门,这裡有人,离杀生、……略……、正见,他身坏命终之后投生人类的朋党……略……投生诸天朋党。他(依)诸天的食物在那裡生存,他(依那食物)在那裡住立。婆罗门,该布施无法资益处在那裡的(有情)。

  “Idha pana, brahmana, ekacco panatipati hoti …pe… micchaditthiko hoti, so kayassa bheda param marana pettivisayam upapajjati.  Yo pettivesayikanam sattanam aharo, tena (CS:pg.178) so tattha yapeti, tena so tattha titthati.  Yam va panassa ito anupavecchanti mittamacca va batisalohita va, tena so tattha yapeti, tena so tattha titthati.  Idam kho, brahmana, thanam, yattha thitassa tam danam upakappatiti.

  再者,婆罗门,这裡有人,杀生、……、邪见,他身坏命终之后投生到饿鬼界。他(依)诸饿鬼界有情的食物在那裡生存,他(依那食物)在那裡住立。或者当有他在此世的朋友、友人、亲属、血亲施与时,他也可(依那食物)在那裡生存,他(依那食物)在那裡住立。婆罗门,这是可能的,该布施可以资益处在那裡的(有情)。

  “Sace pana, bho Gotama, so peto batisalohito tam thanam anupapanno hoti, ko tam danam paribhubjatiti?”

  「乔达摩尊者,假如血亲的先亡并没有投生在那裡,谁受用该布施呢?」

  “Abbepissa, brahmana, peta batisalohita tam thanam upapanna honti, te tam danam paribhubjantiti.”

  「婆罗门,其他投生在那裡的血亲先亡,受用该布施。」

  “Sace pana, bho Gotama, so ceva peto batisalohito tam thanam anupapanno hoti, abbepissa peta batisalohita tam thanam anupapanna honti, ko tam danam paribhubjatiti?”

  「乔达摩尊者,假如血亲的先亡并没有投生在那裡,也没有其他血亲的先亡投生在那裡,谁受用该布施呢?」

  “Atthanam kho etam brahmana anavakaso, yam tam thanam vivittam assa imina dighena addhuna yadidam petehi batisalohitehi.  Apica brahmana dayakopi anipphalo”ti (a.ni.10.177./V,270~271).”

  「婆罗门,这是不可能,这是不会发生得,在这长时(在这麽长久的生死轮廻)没有先亡的血亲(投生在那裡)。婆罗门,而且,施者并非没有果报。」

  7-6~7.Chatthagathaparaddhasattamagathavannana

  6-2. Na  hi    tattha    kasi   atthi,   gorakkhettha    na    vijjati;

  没  确实  在那裡  耕作   有    牧牛  在那裡  没有  存在、被发现

  na  hi    tattha   kasi   atthi   gorakkha+ettha    na   vijjati

  ind.  ind.  adv.   f.sg.nom. 3p.sg.pres. f.sg.nom. adv.  ind.  3p.sg.pres.

  那裡既没有农耕,那裡也没有牧牛,

  7.Vanijja     tadisi      natthi,     hirabbena    kayokayam.

  生意、商业 像那样     没有    用黄金、金钱   买卖

  vanijja      tadisi      natthi      hirabba       kaya+kaya

  f.sg.nom. adj.(f.sg.nom.)  3p.sg.pres.  n.sg.instr.      m.sg.acc.

  同样的没有贸易,也没有黄金买卖。

  Ito  dinnena    yapenti,  peta   kalavkata  tahim.

  从这裡   佈施      持续  诸亡者、诸鬼 死了的    在那裡

  ito     dinna       yapeti     peta     kalavkata   tahim=taham

  ind.   pp.(n.sg.instr.)  3p.pl.pres. m.pl.nom.  m.pl.nom.  adv.

  由此布施而赡养,亡故在那的饿鬼。

  (KhA.212.) 6-7. Evam Bhagava rabbo Magadhassa pettivisayupapannanam pubbabatinam sampattim nissaya thomento “ete te, maharaja, bati imaya danasampadaya attamana evam thomenti”ti dassento—

  【212】6-7.如此世尊显示摩竭陀王其投生于饿鬼界的过去亲戚们依于(国王)而成就的感谢说:「大王,你的这些亲戚们由于你的布施而成就,(他们)欢喜的随喜:

  “Ciram jivantu no bati, yesam hetu labhamase;

  Amhakabca kata puja, dayaka ca anipphala”ti. –

  『我们所得之原因,愿我们亲戚长寿!

  已对我们做供养,施者并非无果报。』

  Vatva puna tesam pettivisayupapannanam abbassa kasigorakkhadino sampattipatilabhakaranassa abhavam ito dinnena yapanabhavabca dassento “na hi tattha kasi atthiti chatthagathaya pacchimaddham “vanijja tadisi”ti imam sattamagathabca aha.

  接着,显示那些投生在饿鬼界者除了从此界所布施的而赡养外,没有其它农耕、牧牛等成就所得的原因,所以说「 这裡既没有农耕」(等)的第六后半偈和「同样的没有贸易」(等)的第七偈。

  Tatrayam atthavannana-- na hi, maharaja, tattha pettivisaye kasi atthi, yam nissaya te peta sampattim patilabheyyum.  Gorakkhettha na vijjatiti na kevalam kasi eva, gorakkhapi ettha pettivisaye na vijjati, yam (CS:pg.179) nissaya te sampattim patilabheyyum.  Vanijja tadisi natthiti vanijjapi tadisi natthi, ya tesam sampattipatilabhahetu bhaveyya.  Hirabbena kayakayanti hirabbena kayavikkayampi tattha tadisam natthi, yam tesam sampattipatilabhahetu bhaveyya.  Ito dinnena yapenti, peta kalagata tahinti kevalam pana ito batihi va mittamaccehi va dinnena yapenti, attabhavam gamenti.  Petati pettivisayupapanna satta.  Kalagatati attano maranakalena gata, “kalakata”ti va patho, katakala katamaranati attho.  Tahinti tasmim pettivisaye.

  6cd-7. 这裡是该义的解释:大王,在饿鬼界那裡,没有使诸饿鬼能够依赖达成所得的农耕。「那裡也没有牧牛(gorakkhettha na vijjati)」即不仅没有农耕,在饿鬼界那裡,也没有使诸饿鬼能够依赖达成所得的牧牛。「同样的没有贸易(vanijja tadisi natthi)」即同样地,也没有使他们达成所得原因的贸易。「也没有黄金买卖(hirattena kayakayam )」即同样地,在那裡也没有使他们达成所得原因的黄金买卖。「由此布施而赡养,亡故在那的饿鬼(ito dinnena yapenti, peta kalagata tahim)」即只是由这裡的亲戚、朋友或同伴的布施而使他们的自軆存活。「诸饿鬼(peta)」即投生在饿鬼界的诸有情。「亡故(kalagata)」即是自己已到死亡之时;也诵成:‘kalakata’。即是死亡、去世之义。「在那(tahim)」即是在饿鬼界那裡。(那裡既没有农耕,那裡也没有牧牛,同样的没有贸易,也没有黄金买卖。)

  7-8~9.Atthamanavamagathadvayavannana

  8.Unname    udakam    vuttham,  yatha  ninnam     pavattati;

  在高地      水       雨水    正如  向低地       转

  unnama    udaka     vuttha    yatha   ninna       pavattati

  m.sg.loc.   n.sg.nom.   pp.(n.sg.nom.)  adv.   adj.(n.sg.acc.)  3p.sg.pres.

  就如高处的流水,向着低处而运流;

  Evameva      ito   dinnam,  petanam     upakappati.

  就像这样   从这裡  佈施   诸亡者、诸鬼   利益

  evameva     ito     dinna      peta      upakappati

  adv.   ind.   adv.   n.sg.nom.  m.pl.dat.   3p.sg.pres.

  如是由此的布施,愿能资益诸饿鬼!

  9.Yatha     varivaha     pura,       paripurenti    sagaram;

  正如       河水    充满的      它们完全充满  海洋

  yatha    vari+vaha   pura        paripureti     sagara

  adv.     n.  m.pl.nom.  adj.(m.pl.nom.)  3p.pl.pres.     m.sg.acc.

  就如充满的流水,得以遍满于大海;

  Evameva  ito     dinnam,  petanam      upakappati.

  就像这样 从这裡   佈施   诸亡者、诸鬼    利益

  evameva   ito     dinna     petana      upakappati

  adv.     adv.    n.sg.nom.  m.pl.dat.    3p.sg.pres.

  如是由此的布施,愿能资益诸饿鬼!

  8-9. Evam “Ito dinnena yapenti, peta kalagata tahin”ti vatva idani upamahi tamattham pakasento “unname udakam vutthanti idam gathadvayamaha.”  Tassattho-- yatha unnate thale ussade bhumibhage meghehi abhivuttham udakam ninnam pavattati, yo yo bhumibhago ninno onato, tam tam pavattati gacchati papunati, evameva (KhA.213.) ito dinnam danam petanam upakappati nibbattati, patubhavatiti attho.  Ninnamiva hi udakappavattiya thanam petaloko danupakappanaya.  Yathaha-- “Idam kho, brahmana, thanam, yattha thitassa tam danam upakappati”ti (a.ni.10.177).  Yatha ca kandarapadarasakhapasakhakusobbhamahasobbhasannipatehi varivaha mahanajjo pura hutva sagaram paripurenti, evampi ito dinnadanam pubbe vuttanayeneva petanam upakappatiti.

  8-9. 由此布施而赡养,亡故在那的饿鬼。接着,现在以「下在高处的雨水」这二偈的譬喻来阐明该义。其意义为:就如乌云下在高处、陆地、小丘的土地部分之雨水流往低处,使流、到、达土地部分的山谷、低漥处。同样地,【213】在此所做的布施能资益、生起、显现(助益)诸饿鬼。饿鬼界就如水所流的低漥处;布施的资益就如所流的水。如说:「婆罗门,这是可能的,该布施可以资益处在那裡的(有情)。」(A.10.177./V,270.)以及就如溪谷、小溪、溪流、枝流、小水池、大湖泊所会合的流水充满了大河后遍满了大海;同样地,由此所做的布施,以前面所说的方式而资益诸饿鬼。

  7-10.Dasamagathavannana

  9. Adasi    me,   akasi   me,    batimitta   sakha   ca  me.

  他佈施     我     他做     我     亲戚  朋友    同伴    和   我的

  adasi     aham    akasi    me      bati+mitta     sakhi    ca   me

  3p.sg.aor. 1p.sg.dat. 3p.sg.aor. 1p.sg.dat.  m.  m.pl.nom. m.sg.nom.    1p.sg.dat.

  「『他曾施我为我做,他是我的亲与友。』

  Petanam  dakkhinam  dajja,   pubbe     katamanussaram.

  诸鬼      供物、祭品   佈施     过去         所作   随念

  peta       dakkhina      dajja     pubba        kata+m+anussara

  m.pl.dat.   f.sg.acc.   opt.(m.sg.acc.) adj.(m.sg.loc.)  adj.(m.sg.acc.)

  忆及先前他所做,应为饿鬼行布施。

  10. Evam Bhagava “Ito dinnena yapenti, peta kalagata tahin”ti imam attham upamahi pakasetva puna yasma te peta “Ito kibci lacchama”ti asabhibhuta batigharam agantvapi “idam nama no detha”ti yacitum asamattha, tasma tesam imani anussaranavatthuni anussaranto (CS:pg.180) kulaputto dakkhinam dajjati dassento “adasi me”ti imam gathamaha.

  10.如此世尊以譬喻来阐明「由此布施而赡养,亡故在那的饿鬼」的此义。(而说:就如高处的流水,向着低处而运流;如是由此的布施,愿能资益诸饿鬼!就如充满的流水,得以遍满于大海;如是由此的布施,愿能资益诸饿鬼!」)接着,由于那些饿鬼期望有所获得(而想):「我们将由此获得某物」而来到亲戚的家,然而他们并无法乞求:「请给我们这个!」,因此为了显示唤起良家之子应当为他们做布施的回忆之事,所以说:「他曾施我」(等)的这(第十)偈。

  Tassattho-- “Idam nama me dhanam va dhabbam va adasi”ti ca, “Idam nama me kiccam attana uyyogamapajjanto akasi”ti ca, “Amu me matito va pitito va sambandhatta bati”ti ca sinehavasena tanasamatthataya “mitta”ti ca, “Asuko me saha pamsukilako sakha”ti ca evam sabbamanussaranto petanam dakkhinam dajja, danam niyyateyyati.  Aparo patho “petanam dakkhina dajja”ti.  Tassattho-- databbati dajja.  Ka sa?  Petanam dakkhina, teneva “adasi me”ti-adina nayena pubbe katamanussaram anussaratati vuttam hoti.  Karanavacanappasavge paccattavacanam veditabbam.

  其意义为:他曾经给我钱财或稻穀(为「他曾施我(adasi me)」);以及他曾经亲自致力为我做事(为「他曾为我做(akasi me)」)。由母亲和父亲所结合者为「我的亲戚(bati me)」;以及亲爱而可以作避难处者为「朋友(mitta me)」;以及如此和我一起在尘土中嬉戏者为「同伴(sakha me)」。如此忆起一切应为诸饿鬼做布施而当做布施。‘petanam dakkhinam dajja’也诵成‘petanam dakkhina dajja’。其意义为:应当施与为「应布施(dajja)」。是指什麽呢?由于忆起「他曾经施我」等方式而回忆起过去为我做的而为亲戚们(做)布施而言。当知主格乃具格〔作格〕的范围(结果)。

  7-11.Ekadasamagathavannana

  11. Na    hi    runnam  va  soko    va,  ya    cabba    paridevana;

  不  确实   哭泣    或  忧愁   和  任何   和其他的    悲伤

  na   hi     runna   va   soka   va   ya    ca+abba    paridevana

  ind.  ind.  n.sg.nom. conj.  m.sg.nom.  f.sg.nom. f.sg.nom.  f.sg.nom.

  不要哭泣勿忧愁,不要任何的悲泣!

  Na     tam   petanamatthaya,    evam    titthanti    batayo.

  不   那  对诸亡者(诸鬼)利益  如此    他们坚定   诸亲戚

  na   ta(m)  petana+m+attha    evam     titthati     bati

  ind.  m.sg.nom. m.pl.  m.sg.dat.   adv.    3p.pl.pres.  m.pl.nom.

  处在如此的亲戚,对那饿鬼无利益。

  11. Evam Bhagava petanam dakkhinaniyyatane karanabhutani anussaranavatthuni dassento—

  如此世尊为了显示从事布施的因由-回忆之事(例子)而说:

  “Adasi me akasi me, batimitta sakha ca me;

  Petanam dakkhinam dajja, pubbe katamanussaran”ti.—

  「『他曾施我为我做,他是我的亲与友。』

  忆及先前他所做,应为饿鬼行布施。」

  (KhA.214.) Vatva puna ye batimaranena runnasokadipara eva hutva titthanti, na tesam atthaya kibci denti, tesam tam runnasokadi kevalam attaparitapanameva hoti, na petanam kibci attham nipphadetiti dassento “na hi runnam va”ti imam gathamaha.

  【214】接着,显示为亡故的亲戚而处于哭泣、忧愁等,不但对他们没有任何的利益;对他们哭泣、忧愁等,也只是自我痛苦而已,而无法为诸饿鬼带来任何利益,所以说「不要哭泣」(等)的这(第十一)偈。

  Tattha runnanti rodana roditattam assupatanam, etena kayaparissamam dasseti.  Sokoti socana socitattam, etena cittaparissamam dasseti.  Ya cabbati ya ca runnasokehi abba.  Paridevanati batibyasanena phutthassa lalappana, “kaham ekaputtaka piya manapa”ti evamadina nayena gunasamvannana, etena vaciparissamam dasseti.

  此中,「哭泣(runnam)」是指哭、哭泣、落泪,这显示身軆的苦迫。「忧愁(soko)」是指忧愁、悲愁,这显示心的苦迫。「悲泣(paridevana)」是指由于被亲戚的不幸所触而哀嚎:「我的独子,你在哪裡啊!」「亲爱的啊!」「可爱的人啊!」等方式而讚歎其德,这显示语的苦迫。

  7-12.Dvadasamagathavannana

  11. Ayabca  kho  dakkhina  dinna,  savghamhi  suppatitthita;

  此      确实   佈施       施物     在僧团       被妥善安置

  ima(m)+ca   kho   dakkhina   dinna,    savghamhi    suppatitthita

  m.sg.nom.   ind.   f.pl.nom.  f.pl.nom.   m.sg.loc.    pp.(f.sg.nom.)

  做了这样的布施,施与僧团善住立,

  Digharattam     hitayassa,    thanaso   upakappati.

  长时(直译:长夜) 利益      立刻       资益

  digha+ratta     hita        thanaso    upakappati

  adj.  n.sg.acc.  n.sg.dat.    n.sg.abl.    3p.sg.pres.

  如此长夜有利益,以及立即的资益。

  12. Evam (CS:pg.181) Bhagava “runnam va soko va ya cabba paridevana, sabbampi tam petanam atthaya na hoti, kevalantu attanam paritapanamattameva, evam titthanti batayo”ti runnadinam niratthakabhavam dassetva puna Magadharajena ya dakkhina dinna, tassa satthakabhavam dassento “ayabca kho dakkhina”ti imam gathamaha.

  12.如此世尊以「哭泣、忧愁以及其他的悲泣,这一切对饿鬼们没有利益而只是自我苦痛苦而已;而显示处在如此的亲戚(evam titthanti batayo)」其哭泣等没有利益的情况,(所以说:「不要哭泣勿忧愁,不要任何的悲泣!处在如此的亲戚,对那饿鬼无利益。」)接着显示摩竭陀王所做的布施之有利的情况,所以说「但当这样的布施」(等)的这(第十二)偈。

  Tassattho-- ayabca kho, maharaja, dakkhina taya ajja attano batiganam uddissa dinna sa yasma savgho anuttaram pubbakkhettam lokassa, tasma savghamhi suppatitthita assa petajanassa digharattam hitaya upakappati sampajjati phalatiti vuttam hoti.  Upakappatiti ca thanaso upakappati, tamkhanamyeva upakappati, na cirena.  Yatha hi tamkhanabbeva patibhantam “thanasovetam Tathagatam patibhati”ti vuccati, evamidhapi tamkhanamyeva upakappanta “thanaso upakappati”ti vutta.  Yam va tam “idam kho, brahmana, thanam, yattha thitassa tam danam upakappati”ti (a.ni.10.177) vuttam, tattha khuppipasikavantasaparadattupajivinijjhamatanhikadibhedabhinne thane upakappatiti vuttam yatha kahapanam dento “kahapanaso deti”ti (KhA.215.) loke vuccati.  Imasmibca atthavikappe upakappatiti patubhavati, nibbattatiti vuttam hoti.

  其意义为:大王,今天你指定为自己的亲戚所做的这个布施,由于僧团是无上的福田,所以因僧团而善住立,对那些饿鬼能带来(资益)长夜的利益;即是就成就、有结果而说。而(这裡的)「资益」是指即刻的资益而言,是刹那的资益而不是久(延迟)的;就如以刹那的辩才而说:「如来的辩是即刻的」。如此,这裡是以刹那的资益,说为即刻的资益。或者以所处之处,如:「婆罗门,这是可能的,该布施能资益处在那裡(的众生)」所说。而这裡乃指资益处在飢渴饿鬼(khuppipasika)、食他吐出物饿鬼(vantasa)、他施活命饿鬼(paradattupajivi)和烧渴饿鬼(nijjhamatanhika)的区分(之饿鬼)而说。就如在给与一大钱(kahapana)时,在世间说成:「他给【215】一大钱。」而关于此「资益」之义的解说,乃就「显现、生起」而说。

返回目录

----------------------------------------------------------------------------------------------------------------

更多觅寂尊者佛学内容

----------------------------------------------------------------------------------------------------------------

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2