您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

觅寂尊者:《墙外经》注(一)

       

发布时间:2013年05月15日
来源:   作者:觅寂尊者
人关注  打印  转发  投稿

返回目录

觅寂尊者:《墙外经》注(一)

 

  7. Tirokuttasuttavannana牆外经注

  7-0-1.Nikkhepappayojanam置于此的目的

  Idani “Tirokuttesu titthanti”ti-adina Ratanasuttanantaram nikkhittassa Tirokuttasuttassa atthavannanakkamo anuppatto, tassa idha nikkhepappayojanam vatva atthavannanam karissama.

  已经到了解释「站在牆外」等《牆外经》义理的顺序。在说了此(经)排在这理的目的后,我们将解释该义。

  Tattha idabhi Tirokuttam imina anukkamena Bhagavata avuttampi yayam ito pubbe nanappakarena kusalakammapatipatti dassita, tattha pamadam apajjamano nirayatiracchanayonihi visitthatarepi thane uppajjamano yasma evarupesu petesu uppajjati, tasma na ettha pamado karaniyoti dassanattham, yehi ca bhutehi upaddutaya Vesaliya upaddavavupasamanattham Ratanasuttam vuttam, tesu ekaccani evarupaniti dassanattham va vuttanti.  Idamassa idha nikkhepappayojanam veditabbam.

  此中,当知虽然此《牆外(经)》并没有依照世尊所说的次第,但可以显示(此经排在《宝经》之后的)目的为:「在显示了先前在那裡由于放逸于奉行各种善业,投生于地狱或畜生时;即使这裡投生于比较殊胜的饿鬼之处,也应当不放逸的修(诸善法)。」或者显示「为了平息广严城〔毘舍离〕的诸鬼神之灾难而说《宝经》;为了有些人的类似情况(而说此经)」,这是此(经)排在这裡的目的。

  7-0-2.Anumodanakatha令欢喜

  Yasma (CS:pg.169) panassa atthavannana--

  “Yena yattha yada yasma, Tirokuttam pakasitam;

  Pakasetvana tam sabbam, kayiramana yathakkamam.

  Sukata hoti tasmaham, karissami tatheva tam”.

  接着解释其义:

  由谁、何处、何时、为什麽说《牆外(经)》?

  在作解释时,由于一切依照顺序而成善造,

  因此,我将以那方式而作(解释)。

  Kena panetam pakasitam, kattha kada kasma cati?  Vuccate-- Bhagavata pakasitam, tam kho pana Rajagahe  (KhA.202.) dutiyadivase rabbo Magadhassa anumodanattham.  Imassa catthassa vibhavanattham ayamettha vittharakatha kathetabba—

  「由谁、何处、何时、为什麽说此(经)?」可说为:由世尊所说。在王舍城,在为摩竭陀王【202】随喜的第二天(时而说)。为了解说此义,在此我们应当详细的解说:

  Ito dvanavutikappe Kasi nama nagaram ahosi.  Tattha Jayaseno nama raja.  Tassa Sirima nama devi, tassa kucchiyam Phusso nama bodhisatto nibbattitva anupubbena sammasambodhim abhisambujjhi.  Jayaseno raja—

  在九十二劫之前,有一个城市称为咖西(Kasi),那裡的国王称为胜军(Jayasena佳呀些那),他的王后称为西丽玛(Sirima),她怀了称为噗沙(Phussa弗沙)的菩蕯,次第的出生乃至自己觉悟了正自觉。胜军王生起了我执:

  “Mama putto abhinikkhamitva Buddho jato, mayhameva Buddho, mayham dhammo, mayham savgho”ti mamattam uppadetva sabbakalam sayameva upatthahati, na abbesam okasam deti.

  「我的儿子出家了之后成佛,佛只是我的,法是我的,僧是我的。」一切时只由自己护持,而不给其他人(供养的)机会。

  Bhagavato kanitthabhataro vematika tayo bhataro cintesum-- “Buddha nama sabbalokahitaya uppajjanti, na cekassevatthaya, amhakabca pita abbesam okasam na deti, katham nu mayam labheyyama Bhagavantam upatthatun”ti.

  世尊的三个同父异母弟弟想着:「诸佛出世乃是为了利益一切世间,而我们的父亲不给其他人机会,我们如何才能供养世尊呢?」

  Tesam etadahosi-- “Handa mayam kibci upayam karoma”ti.  Te paccantam kupitam viya karapesum.  Tato raja “paccanto kupito”ti sutva tayopi putte paccantavupasamanattham pesesi.

  他们想:「我们想想有什麽方法!」他们想到了:假如使令边境叛乱时就有可能。当国王听到:「边境已经叛乱了。」就派三个儿子去平息边境(的叛乱)。

  Te vupasametva agata, raja tuttho varam adasi “yam icchatha, tam ganhatha”ti.  Te “mayam Bhagavantam upatthatum icchama”ti ahamsu.  Raja-- “Etam thapetva abbam ganhatha”ti aha.  Te “mayam abbena anatthika”ti ahamsu.  Tena hi paricchedam katva ganhathati.

  他们平息后就回来。国王很满意,就给他们愿望:「你们想要的,就可以拿取。」他们说:「我们想要护持世尊。」(国王)说:「除了这个之外,你们拿取其它的。」他们说:「我们不需要其它的。」「那麽你们作了限定才拿取。」

  Te satta vassani yacimsu, raja na adasi.  Evam cha, pabca, cattari, tini, dve, ekam, satta masani, cha, pabca, cattariti yava temasam yacimsu.  Raja “ganhatha”ti adasi.

  他们请求七年,国王不给;如此五、四、三、二、一(年)、七个月、五、四(个月),直到请求三个月,国王才给与:「(好,)你们拿取。」

  Te varam labhitva paramatuttha Bhagavantam upasavkamitva vanditva ahamsu-- “Icchama mayam, bhante, Bhagavantam temasam upatthatum, adhivasetu no, bhante (CS:pg.170) Bhagava imam temasam vassavasan”ti.  Adhivasesi Bhagava tunhibhavena.

  他们获得了愿望后非常的满意,就前往世尊处,礼敬后,说:「尊者,我们想要护持世尊三个月,尊者,愿世尊同意我们这三个月雨安居(的供养)!」世尊以默然而同意。

  Tato te attano janapade niyuttakapurisassa (KhA.203.) lekham pesesum “Imam temasam amhehi Bhagava upatthatabbo, viharam adim katva sabbam Bhagavato upatthanasambharam karohi”ti.  So tam sabbam sampadetva patinivedesi.  Te kasayavatthanivattha hutva addhateyyehi purisasahassehi veyyavaccakarehi Bhagavantam sakkaccam upatthahamana janapadam netva viharam niyyatetva vasapesum.

  接着,他们派人送信给他们自己【203】地方的负责人:「这三个月我们要供养世尊,你(负责准备)建造寺院等一切护持世尊所需!」在一切完成后,他(负责人)回报他们(王子)。他们(王子)穿着了黄色的衣服,和两千五百位服侍的男子一同带着世尊到(自己的)地方,提供寺院,并恭敬地护持。

  Tesam bhandagariko eko gahapatiputto sapajapatiko saddho ahosi pasanno.  So Buddhappamukhassa savghassa danavattam sakkaccam adasi.  Janapade niyuttakapuriso tam gahetva janapadehi ekadasamattehi purisasahassehi saddhim sakkaccameva danam pavattapesi.

  他们有一位长者之子有妻(已婚)的财务官,有信心、淨信。他恭敬地布施佛陀为首的僧团所施之物,那位地方的负责男子接受了之后,和一万一千位当地的男子恭敬地安排着。

  Tattha keci janapada patihatacitta ahesum.  Te danassa antarayam katva deyyadhamme attana khadimsu, bhattasalabca aggina dahimsu.  Pavarite rajaputta Bhagavato mahantam sakkaram katva Bhagavantam purakkhatva pituno sakasameva agamamsu.  Tattha gantva eva Bhagava parinibbayi.

  在那些人当中,有些人(信)心退减了,他们对那布施的所施法作了障碍,他们自己吃了(供养僧团的食物),并且放火烧了斋堂。在自恣(雨安居结束的仪式)之后,王子们向世尊行了大礼敬,并把世尊归还他们的父亲。世尊在回到那裡后,即般了涅槃。

  Raja ca rajaputta ca janapade niyuttakapuriso ca bhandagariko ca anupubbena kalam katva saddhim parisaya sagge uppajjimsu, patihatacittajana nirayesu nibbattimsu.  Evam tesam dvinnam gananam saggato saggam, nirayato nirayam upapajjantanam dvanavutikappa vitivatta.

  国王、诸王子、那位地方的负责人、那位财务官以及他们的侍从次第的去世而投生天界;而那些信心退减的人则生在地狱。如此他们两众(一众)从天界(投生)到天界,(一众)从地狱投生到地狱过了九十二劫。

  Atha imasmim Bhaddakappe Kassapabuddhassa kale te patihatacittajana petesu uppanna.  Tada manussa attano batakanam petanam atthaya danam datva uddisanti “idam amhakam batinam hotu”ti.  Te sampattim labhanti.

  当在这贤劫(bhaddakappa)迦叶(Kassapa)佛之时,那些信心退减的人生为饿鬼。人们指定为与自己有亲戚关係的饿鬼作布施:『愿(此施福回向给)我们的亲戚!』而他们获得了成就(达成目的)。

  Atha imepi peta tam disva Bhagavantam Kassapam upasavkamitva pucchimsu-- “Kim nu kho, bhante, mayampi evarupam sampattim labheyyama”ti?  Bhagava aha-- “idani na (KhA.204.) labhatha apica anagate Gotamo nama Buddho bhavissati, tassa Bhagavato kale Bimbisaro nama raja bhavissati, so tumhakam ito dvanavutikappe bati ahosi, so Buddhassa danam datva tumhakam uddisissati, tada labhissatha”ti.  Evam vutte kira tesam petanam tam vacanam “sve labhissatha”ti vuttam viya ahosi.

  那时,这些饿鬼见了之后就前往迦叶世尊处,问:「尊者,我们是否也能够如此地获得成就呢?」世尊说:「现在你们无法【204】获得,但未来将有一位称为乔达摩的佛陀(出世),在那位世尊之时,将有一位称为频毘沙罗的国王,他是你们九十二劫前的亲戚,他将指定为你们对佛陀做布施,那时你们将能够获得(成就)。」据说,在说之时,那些饿鬼就好像在说:「明天你们将能够获得」一样。

  Atha ekasmim Buddhantare vitivatte amhakam Bhagava loke uppajji.  Tepi tayo rajaputta tehi addhateyyehi purisasahassehi saddhim (CS:pg.171) devaloka cavitva Magadharatthe brahmanakule uppajjitva anupubbena isipabbajjam pabbajitva gayasise tayo jatila ahesum, janapade niyuttakapuriso, raja ahosi Bimbisaro, bhandagariko, gahapati visakho nama mahasetthi ahosi, tassa pajapati dhammadinna nama setthidhita ahosi.  Evam sabbapi avasesa parisa rabbo eva parivara hutva nibbatta.

  接着,再经过一佛之间,我们的世尊出现于世间。那三位王子和他们的两千五百位随众从天界死没,出生在摩竭陀国的婆罗门家庭,次第的由仙出家者出了家,成而三位象头山〔伽耶山〕的结髮外道 ;而那位地方的负责男子,即成为频毘娑罗王;那位财务官居士,成为毘舍佉(Visaka)大长者(银行家);他的妻子成为长者(银行家)的女儿,名叫法施(Dhammadinna);而一切所有的随从,成为国王的随从。

  Amhakam Bhagava loke uppajjitva sattasattaham atikkamitva anupubbena baranasim agamma dhammacakkam pavattetva pabcavaggiye adim katva yava addhateyyasahassaparivare tayo jatile vinetva Rajagaham agamasi.  Tattha ca tadahupasavkamantamyeva rajanam Bimbisaram sotapattiphale patitthapesi ekadasanavutehi Magadhakehi brahmanagahapatikehi saddhim.

  在我们的世尊出于世间后,经过了七个七日,次第的来到波罗奈(Baranasi),首先为五比丘转了法轮,并调伏了有两千五百位随从的三位结髮外道,接来到王舍城。就在当天,使前往(世尊)那裡的频毘娑罗王和十一那由他(十一万)的诸婆罗门、居士住立于(軆证)须陀洹果(初果)。

  Atha rabba svatanaya bhattena nimantito Bhagava adhivasetva dutiyadivase Sakkena devanamindena purato purato gacchantena—

  当时,国王以明天的食物邀请,(世尊)同意了之后,诸天之王帝释在前行(,说):

  “Danto dantehi saha puranajatilehi, vippamutto vippamuttehi.

  Sivginikkhasavanno, Rajagaham pavisi Bhagava”ti.  (mahava.58)—

  「与先前〔古〕的诸结髮者俱,

  由调御而已经调伏,由解脱而已经解脱,

  就如黄金环的金色,世尊进入王舍城。」

  Evamadihi gathahi abhitthaviyamano Rajagaham pavisitva rabbo nivesane mahadanam sampaticchi.  Te peta “Idani (KhA.205.) raja amhakam danam uddisissati, idani uddisissati”ti asaya parivaretva atthamsu.

  在唱如此讚偈之时进了王舍城,(世尊和僧团)在王宫接受了大供养。那些饿鬼由于希望:「【205】现在国王将指定为我们布施了!现在将指定(为我们布施了)!」而围绕站在那裡。

  Raja danam datva “Kattha nu kho Bhagava vihareyya”ti Bhagavato viharatthanameva cintesi, na tam danam kassaci uddisi.  Peta chinnasa hutva rattim rabbo nivesane ativiya bhimsanakam vissaramakamsu.  Raja bhayasamvegasantasamapajji, tato pabhataya rattiya Bhagavato arocesi-- “Evarupam saddamassosim, kim nu kho me, bhante, bhavissati”ti.

  然而国王在做了布施之后,只是思考世尊的住处:「世尊能够住在哪裡?」并没有指定为谁做布施。诸饿鬼由于断了希望,夜间在王宫发出极为恐怖的叫声。国王害怕、恐惧、惊吓,在夜过天晓,(国王)对世尊说:「我听到了如此的声音,尊者,我将会发生什麽事情吗?」

  Bhagava aha-- “Ma bhayi, maharaja, na te kibci papakam bhavissati, apica kho te puranabataka petesu uppanna santi, te ekam Buddhantaram tameva paccasisamana vicaranti ‘Buddhassa danam datva amhakam uddisissati’ti (CS:pg.172) na tesam tvam hiyyo uddisi, te chinnasa tatharupam vissaramakamsu”ti.

  世尊说:「大王,不用害怕!没有什麽恶事将会发生。事实上那是你过去亲戚的饿鬼所发出的(声音),他们期待而思考着:『(国王)将指定为我们对佛陀做布施』,而昨天你并没有做指定,由于断了希望,所以他们才发出恐怖(的叫声)。」

  So aha “idani pana, bhante, dinne labheyyun”ti?  “Ama, maharaja”ti.  “Tena hi me, bhante, adhivasetu Bhagava ajjatanaya danam, tesam uddisissami”ti?  Bhagava adhivasesi.

  (国王)他说:「尊者,假如现在布施,他们能够获得吗?」「是的,大王。」「尊者,那麽请世尊今天接受供养!我将指定为他们做布施。」当时世尊同意。

  Raja nivesanam gantva mahadanam patiyadetva Bhagavato kalam arocapesi.  Bhagava rajantepuram gantva pabbatte asane nisidi saddhim bhikkhusavghena.  Tepi kho peta “api nama ajja labheyyama”ti gantva tirokuttadisu atthamsu.  Bhagava tatha akasi, yatha te sabbeva rabbo pakata ahesum.

  国王回去王宫准备大供养,并派人通知世尊已到适时。世尊和比丘僧一起到了王宫,坐在敷设好的座位。那些饿鬼也(想着):「今天我们能够获得。」来到而站在牆外。世尊使他们(饿鬼)的一切让国王显现(看得见)。

  Raja dakkhinodakam dento “Idam me batinam hotu”ti uddisi, tavkhanabbeva tesam petanam padumasabchanna pokkharaniyo nibbattimsu.  Te tattha nhatva ca pivitva ca patippassaddhadarathakilamathapipasa suvannavanna ahesum.  Raja yagukhajjakabhojanani datva uddisi, tavkhanabbeva tesam dibbayagukhajjakabhojanani nibbattimsu.  Te tani paribhubjitva pinindriya ahesum.

  当国王在布施水而指定:「愿这个(回向)给那些亲戚!」就在那刹那,那些饿鬼就生在被莲花所覆盖的莲池中。他们在那裡洗浴、饮(水),止息了苦恼、疲劳与口渴,而成了金黄色。当国王指定(为他们而)布施粥、副食与主食时,就在那刹那,他们生起了天界的粥、副食与主食;当他们食用后,就成了诸根(五官)满足。

  Atha vatthasenasanani datva uddisi.  (KhA.206.) Tesam──

  Dibbavatthadibbayanadibbapasadadibbapaccattharanadibbaseyyadi-alavkaravidhayo nibbattimsu.  Sapi tesam sampatti yatha sabbava pakata hoti, tatha Bhagava adhitthasi.  Raja ativiya attamano ahosi.  Tato Bhagava bhuttavi pavarito rabbo Magadhassa anumodanattham “tirokuttesu titthanti”ti ima gatha abhasi.

  那时,当指定(为他们而)布施衣服、住处后,【206】他们就生出了天界的衣服、天界的车乘和天界的宫殿、敷具、卧具等种种庄严。凡他们的成就,世尊决意(国王)一切都能显现。国王当时非常的欢喜。当世尊已食满足后,为了给摩竭陀王随喜,而诵了「站在牆外」的偈颂。

  Ettavata ca “Yena yattha yada yasma, Tirokuttam pakasitam, pakasetvana tam sabban”ti ayam matika savkhepato vittharato ca vibhatta hoti.

  到此已经简略的解说此:「由谁、何处、何时、为什麽说《牆外(经)》?解释了那一切」的本母,以及详细的阐明了。

  7-1.Pathamagathavannana

  1. Tirokuttesu     titthanti,      sandhisivghatakesu   ca;

  在三叉口  他们(诸鬼)站   连接  在十字路口   和

  tirokutta        titthati     sandhi+sivghataka     ca

  m.pl.loc.       3p.pl.pres.    f.     m.pl.loc.     conj.

  他们站着在牆外,及马路的交接处,

  Dvarabahasu       titthanti,   agantvana    sakam  gharam.

  在门槛(户奠)上 他们站立    回到      自己的    家

  dvara-baha     titthati      agacchati     saka      ghara

  n.   f.pl.loc.   3p.pl.pres.    ger.      adj.(nt.sg.acc.)  nt.sg.acc.

  他们站在门柱旁,来到了自己的家。

  1. Idani imassa Tirokuttassa yathakkamam atthavannanam karissama.  Seyyathidam-- pathamagathaya tava tirokuttati kuttanam parabhaga vuccanti.  Titthantiti nisajjadippatikkhepato thanakappanavacanametam.  Tena yatha pakaraparabhagam pabbataparabhagabca gacchantam “tiropakaram tiropabbatam asajjamano gacchati”ti vadanti, evamidhapi kuttassa parabhagesu titthante “tirokuttesu (CS:pg.173) titthanti”ti aha.

  现在我们将依照顺序而解释「牆外」(等)义。即是:

  1. 在第一偈:「牆外(tirokutta)」是指牆的另一面而说。

  「站着(titthanti)」是排除了坐着等,这是所处之词。就如在说前往城牆的另一面和山的另一面时,而说成他到城牆外、山外无障碍一样;这裡也是同样的,当站在牆的另一面时,说成:「站在牆外」。

  Sandhisivghatakesu cati ettha sandhiyoti catukkonaraccha vuccanti gharasandhibhittisandhi-alokasandhiyo capi.  Sivghatakati tikonaraccha vuccanti, tadekajjham katva purimena saddhim savghatento “sandhisivghatakesu ca”ti aha.  Dvarabahasu titthantiti nagaradvaragharadvaranam baha nissaya titthanti.  Agantvana sakam gharanti ettha sakam gharam nama pubbabatigharampi attana samikabhavena ajjhavutthapubbagharampi.  Tadubhayampi yasma te sakagharasabbaya agacchanti, tasma “agantvana sakam gharan”ti aha.

  「在马路的交接处(sandhisivghatakesu ca)以及在马路的交接处」」:这裡的「交接(sandhi)」是指四叉路,而且即使房屋的交接处、牆壁的交接处和光线的交接处(窗口)也称为(交接)。而「马路的交叉处(sivghataka)」是指三义路口而说。和前面的(交接)结合而诵在一起,而称为「以及在马路的交接处」。「他们站在门柱旁」︰即是依靠城门、房门的柱子而站着的意思。「来到了自己的家」:这裡「自己的家」是指过去亲戚的家和过去自己是主人(所拥有)而且住过的家而说。由于他们对这两者取自己的家想而来,所以说:「来到了自己的家」。

返回目录

----------------------------------------------------------------------------------------------------------------

更多觅寂尊者佛学内容

----------------------------------------------------------------------------------------------------------------

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2