您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

重要经论:增支部五集175经

       

发布时间:2013年06月24日
来源:   作者:
人关注  打印  转发  投稿

返回目录

重要经论:增支部五集175经

 

  “诸比丘,成就五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。何等为五?

  pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti

  upaasakamala~nca upaasakapatiku.t.tho ca/

  katamehi pa~ncahi/

  即:无信、无戒、侥幸瑞相、信瑞相而不信业,又,外求可供养者,以事彼为先。

  assaddho hoti,dussiilo hoti,kotuhalama^ngaliko hoti,ma^ngala.m pacceti

  no kamma.m,ito ca bahiddhaa dakkhi.neyya.m gavesati tattha ca pubbakaara.m

  karoti/

  诸比丘,成就此等五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。

  imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti upaasakamala~nca upaasakapatiku.t.tho ca/

  诸比丘,成就五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。何等为五?

  pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaratana~nca hoti

  upaasakapaduma~nca upaasakapu.n.dariik~nca/

  katamehi pa~ncahi/

  即:有信、有戒、不侥幸瑞相、信业而不信瑞相,又,不外求可供养者,以事彼为先。

  saddho hoti,siilavaa hoti,akotuuhalama^ngaliko hoti,kamma.m pacceti no

  ma^ngala.m,na ito bahiddhaa dakkhi.neyya.m gavesati,idha ca pubbakaara.m

  karoti/

  诸比丘,成就此等五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。”

  imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaratana~nca hoti upaasakapaduma~nca upaasakapu.n.dariik~ncaa"ti/Pa~ncama.m//

  【附】白话译本

  “诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。是哪五种?

  他没有信心、他没有戒行、他相信迷信的征兆、他依靠征兆而不是依靠业、他需求在此之外【那就是在佛教之外】的宗教师而且先向该处致敬。

  “诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。

  诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。是哪五种?

  他有信心、他有戒行、他不相信迷信的征兆、他依靠业而不是依靠征兆、他不寻求在此之外的宗教师,而且先向此处(三宝之处)示敬。

  诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。”

返回目录

标签:重要经论

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2