您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

蔡奇林:《汉译南传大藏经》译文问题举示评析 2、《相应部》问题译文举隅--附巴利原文及白话译写

       

发布时间:2013年05月12日
来源:   作者:蔡奇林
人关注  打印  转发  投稿

返回目录

蔡奇林:《汉译南传大藏经》译文问题举示评析 2、《相应部》问题译文举隅--附巴利原文及白话译写

 

  《汉译南传大藏经•相应部》「凡例」提到,此译本是参考日译《南传大藏经》, 并参照 Pali Text Society (PTS,巴利圣典学会)原本,以及暹罗本而译出的;对于「日译本与巴利文之精义略有出入者」,则「以巴利圣典为主,抉其奥论,不当者删之,未备者补之。」也就是,虽然参考了日译本,但基本上还是以巴利原典为最终依归的。因此,以下「问题译文」的对读,除少数地方注明日译之外,只举列汉、巴之间的差异。至于日译本身的问题,以及汉译之误解日译的问题,将在第3节讨论。对读的巴利原文採用Feer 的校本(PTS版), 第一册则另参考Somaratane的新校本(也是PTS版), 此外并对校「内观研究所」(VRI)的缅甸第六结集版(CSCD,Chattha Savgayana CD-ROM), 採较合文意的读法(readings)。译文示例是照着各相应及经文顺序而举列的,以便部份相互关联的段落可以彼此连贯。

  这裡所谓「问题译文」,是个比较概略的称法,实际指的是与巴利原文「意思有所出入」的「译文」,主要是句子,但也包括少数比句子低一层级的词、词组,以及比句子高一层级的「语段」 的问题。而所谓「意思有所出入」,是指意思错误、或不准确、或模煳难懂、或艰涩古奥、或缺译等,总的说,是会让人「错解」或感到「难解」的译文。为了呈现个人所认知的问题,笔者附上巴利原文的白话译写,做为参照。有问题的译文则标线表示,以方便对照。 另有几点补充说明,一是,以下所举的问题,基本上是比较大的,也就是「对错」(信)的问题以及「可否理解」(达)的问题;至于在基本没有错误、基本可理解之下的比较微细的「优劣好坏」的问题,本文暂不处理。二是,因举例都属片段经句,因此,除少数地方之外,一般不进行教义学的细部分析及阐述。有关「语言(文献)学」与「教义学」之间的互动关係,未来拟另作专文讨论。 三是,检阅这些选经的过程,也一一对读了与之相当的汉译《杂阿含经》,其中也发现众多问题,但限于篇幅及为求聚焦,这些问题将另文处理。以下便是选经当中部份问题译文的举例。

  一、『诸天相应』第一

  例1.1

  【汉】[天神:]

  刹利两足尊  四足牡牛胜

  妻中贵姓胜   子中长子胜 (CS.1:14.1; I,p.9)

  【巴】khattiyo dvipadam settho, balivaddo catuppadam,

  kumari settha bhariyanam, yo ca puttanam pubbajo ti. (S.1.2.4; I,p.6)

  【意】两足动物 中刹利种最尊,四足动物中(轭)牛最上;

  妻子当中少女最优,儿子当中长子最胜。

  例1.2

  【汉】丽日正盛时  鸟停不飞动

  以鸣于大林    恐怖以袭我  (CS.1:15.1; I,p.9)

  【巴】thite majjhantike kale, sannisinnesu pakkhisu,

  sanate va maharabbam, tam bhayam patibhati man ti. (S.1.2.5; I,p.7)

  【意】正当中午时分,成群的鸟儿停住休息;

  广大的森林(沙沙)作响,我感觉到(万分)恐怖。

  例1.3

  【汉】沉睡懒欠呿  饱食气塞脸

  为是诸人众  圣道不显现 (CS.1:16.1; I,p.9)

  【巴】nidda tandi vijambhika, arati bhattasammado,

  etena nappakasati, ariyamaggo idha paninan ti. (S.1.2.6; I,p.7)

  【意】昏沉、倦怠、伸懒腰打呵欠,(鬱闷)不乐、吃(太)饱无精打采,

  因为这个缘故,这些人圣道不能显现。

  例1.4

  【汉】无智沙门行  难为并难忍 ……

  思念之为囚  步步当沉溺 (CS.1:17.1; I,p.10)

  【巴】dukkaram duttitikkhabca, avyattena ca samabbam …

  pade pade visideyya, savkappanam vasanugo.  (S.1.2.7; I,p.7)

  【意】无智之人对于沙门行 是难以实行、难以忍耐的 ……

  若被心思意念所主宰控制,步步都会沉陷。

  例1.5

  【汉】比丘摄意念  无着无害他

  以离于烦恼  谁亦不得贬 (CS.1:17.2; I,p.10)

  【巴】samodaham bhikkhu manovitakke,

  anissito abbam ahethayano,

  parinibbuto na upavadeyya kabci ti. (S.1.2.7; I,p.7)

  【意】比丘收摄意念,

  没有执着、不恼害他人,

  完全息灭了烦恼(般涅槃),他不会嫌责任何人。

  例1.6

  【汉】[天神:]

  卿有茅屋否  如何无有巢

  如何无继系  如何脱繫缚  (CS.1:19.1; I,p.11)

  【巴】kacci te kutika natthi, kacci natthi kulavaka,

  kacci santanaka natthi, kacci mutto’si bandhana ti. (S.1.2.9; I,p.8)

  【意】你是不是没有茅屋?你是不是没有巢穴?

  你是不是没有藤蔓? 你是不是解脱了繫缚?

  例1.7

  【汉】何谓汝茅屋  何谓汝之巢

  何谓汝继系  何知汝繫缚  (CS.1:19.3; I,p.11)

  【巴】kin taham kutikam brumi, kin te brumi kulavakam,

  kin te santanakam brumi, kin taham brumi bandhanan ti. (S.1.2.9; I,p.8)

  【意】你认为我说的茅屋是什麽? 你认为我说的巢穴是什麽?

  你认为我说的藤蔓是什麽?你认为我说的繫缚是什麽?

  二、『天子相应』第二

  例2.1

  【汉】比丘若禅思  以得心解脱

  知世之兴废  心善不执着

  若望心得达  不能得其果  (CS.2:13.3; I,p.95)

  【巴】bhikkhu siya jhayi vimuttacitto,

  akavkhe ce  hadayassanupattim,

  lokassa batva udayabbayab ca,

  sucetaso asito tadanisamso ti. (S.2.2.3.3; I,p.52)

  【意】比丘应该禅思,具足心解脱!

  --如果他想达到内心成就的话。

  洞知了世间的生灭,

  贤善的心没有执着,这就是他获得的利益成就。

  例2.2

  【汉】何持等戒者   何等智慧者

  何等超苦人  诸天崇何人  (CS.2:14.1; I,p.96)

  【巴】katham vidham silavantam vadanti,

  katham vidham pabbavantam vadanti,

  katham vidham dukkham aticca iriyati,

  katham vidham devata pujayanti ti.  (S.2.2.4.1; I,p.53)

  【意】怎样的人说为具戒者?

  怎样的人说为具慧者?

  怎样的人超越了苦迫?

  怎样的人得到天神的尊敬?

  例2.3

  【汉】犹如触于剑  犹如髮燃时

  比丘捨欲贪  正念于出家 (CS.2:16.1; I,p.97)

  【巴】sattiya viya omattho, dayhamano va matthake,

  kamaragappahanaya, sato bhikkhu paribbaje ti.  (S.2.2.6.1; I,p.53)

  【意】就像遭到利剑砍杀,就像是头顶燃火;

  为了断捨欲贪,比丘应具足正念,游方修行!

  例2.4

  【汉】犹如触于剑  犹如髮燃时

  捨身见比丘  正念于出家  (CS.2:16.2; I,p.97)

  【巴】sattiya viya omattho, dayhamano va matthake,

  sakkayaditthippahanaya, sato bhikkhu paribbaje ti. (S.2.2.6.2; I,p.53)

  【意】就像遭到利剑砍杀,就像是头顶燃火;

  为了断捨身见,比丘应具足正念,游方修行!

  例2.5

  【汉】(天子:)

  比丘汝不悲  汝亦不欢喜

  唯独寂寞坐  不足思不着  (CS.2:18.3; I,pp.98-99)

  【巴】kacci tvam anigho bhikkhu, kacci  nandi na vijjati,

  kacci tam ekam asinam, arati nabhikirati ti. (S.2.2.8.3; I,p.54)

  【意】比丘啊!你难道没有忧伤?你难道没有欢喜?

  你一人独坐,难道不会感到不乐?

  例2.6

  【汉】(世尊:)

  夜叉我不悲  亦无有欢喜

  唯独寂静坐  无着思不足  (CS.2:18.4; I,p.99)

  【巴】anigho ve aham yakkha, atho nandi na vijjati,

  atho mam ekam asinam, arati nabhikirati ti. (S.2.2.8.4; I,p.54)

  【意】夜叉啊!我没有忧伤,也没有欢喜;

  我一人独坐,不会感到不乐!

  例2.7

  【汉】生导死寿短  老导无庇护

  观死此恐惧  齑乐积功德 (CS.2:19.2; I,p.99)

  【巴】upaniyati jivitam appam ayu,

  jarupanitassa na santi tana,

  etam bhayam marane pekkhamano,

  pubbani kayiratha sukhavahani ti. (S.2.2.9.2; I,p.55)

  【意】生命终会结束,寿命极短;

  及到老年,没有任何庇护。

  看到了死亡的这种恐惧,

  应该(及时)行善!它们(善行)将会带来(生命的)安乐!

  例2.8

  【汉】立于一面之赤马天子,向世尊言此曰:

  「世尊!于此不生[何物]、不衰、不死、无生起之处,步行之而知、或见、或得到彼世界之边极耶?」(CS.2:26.2; I,p.111)

  【巴】ekam antam thito kho Rohitasso devaputto Bhagavantam etad avoca :“yattha nu kho bhante na jayati na jiyati na miyati na cavati na uppajjati, sakkaznu kho so bhante gamanena lokassa anto batum va datthum va papunitum va ?”ti. (S.2.3.6.2; I,p.61)

  【意】赤马天子站到一边之后,向世尊说道:

  「大德!那世界的尽头--也就是不生、不老、不死、没有灭殁、没有转生之处,能否靠着行走的办法,而知道、见到、达到呢?」

  例2.9

  【汉】[世尊曰:]「友!我不语此不生[何物]、不衰、不死、不没、步行之即得知、得见、得到达不生起彼世界之边极。」(CS.2:26.3; I,p.111)

  【巴】“ ‘yattha kho avuso na jayati na jiyati na miyati na cavati na uppajjati, naham tam gamanena lokassa antam bateyyam va dattheyyam va patteyyan’ti vadami”ti. (S.2.3.6.3; I,p.61)

  【意】 [世尊回答道:]「朋友!我不说那世界的尽头--也就是不生、不老、不死、没有灭殁、没有转生之处,可以靠着行走的办法,而知道、见到、达到!」

  三、『拘萨罗相应』第三

  例3.1

  【汉】任何人皆依身以行恶行、依语以行恶行、依意以行恶行。此等诸人乃非爱自我者。假若彼等虽云:「我等乃自我之爱者。」但彼等却非自我之爱者。不论如何,非爱者所以为非爱者,乃彼等之自所作为。是故彼等非自我之爱者。(CS.3:4.3; I,p.132)

  【巴】ye kho keci kayena duccaritam caranti, vacaya duccaritam caranti, manasa duccaritam caranti, tesam appiyo atta. kibcapi te evam vadeyyum : “piyo no atta”ti, atha kho tesam appiyo atta. tam kissa hetu ? yam hi appiyo appiyassa kareyya, tam te attana va attano karonti. tasma tesam appiyo atta. (S.3.1.4.3; I,p.71)

  【意】凡是行身恶行、行语恶行、行意恶行的人,他们都不爱护自己。就算他们说:「我们爱护自己!」可是他们依旧不(算)爱护自己。为什麽?因为他们自己对自己的所作所为,正同仇敌对仇敌的作为一般无二。因此他们并不爱护自己。

  例3.2

  【汉】任何人皆依身以行善行、依语以行善行、依意以行善行。此等之诸人乃自我之爱者。假若彼等虽云:「我等乃非自我之爱者。」但彼等却是自我之爱者。不论如何,爱者所以为爱者,乃彼等之自所作为。是故彼等乃自我之爱者。 (CS.3:4.4; I,pp.132-33)

  【巴】ye ca kho keci kayena sucaritam karonti, vacaya sucaritam caranti, manasa sucaritam caranti, tesam piyo atta. kibcapi te evam vadeyyum : “appiyo no atta”ti, atha kho tesam piyo atta. tam kissa hetu ? yam hi piyo piyassa kareyya, tam te attana va attano karonti. tasma tesam piyo atta ti. (S.3.1.4.4; I,p.72)

  【意】凡是行身善行、行语善行、行意善行的人,他们都是爱护自己。就算他们说:「我们不爱护自己!」可是他们依旧是爱护自己。为什麽?因为他们自己对自己的所作所为,正同亲爱者对亲爱者的作为一般无二。因此他们是爱护自己。

  例3.3

  【汉】时,拘萨罗之波斯匿王言末利夫人曰:

  「末利!可有其他之何人比汝更可爱耶?」  (CS.3:8.3; I,p.137)

  【巴】atha kho raja Pasenadi Kosalo Mallikam devim etad avoca :

  “atthi nu kho te Mallike koc’ abbo attana piyataro ?”ti. (S.3.1.8.3; I,p.75)

  【意】那时,拘萨罗国波斯匿王对末利夫人说道:

  「末利!是否有其他任何人,妳喜爱他多过喜爱妳自己?」

  例3.4

  【汉】铁绳以及木    或以苇之网

  贤者不云缚  以心为迷醉

  宝玉及珠环    又心繫妻子

  贤者云强缚  牵引于此人

  虽缓亦难离  无欲捨欲乐

  断此而出家   (CS.3:10.4; I,p.140)

  【巴】 na tam dalham bandhanam ahu dhira,

  yad ayasam darujam pabbajab ca.

  sarattaratta manikundalesu,

  puttesu daresu ca ya apekkha,

  etam dalham bandhanam ahu dhira.

  oharinam sithilam duppamubcam,

  etam pi chetvana paribbajanti,

  anapekkhino kamasukham pahaya ti. (S.3.1.10.3; I,p.77)

  【意】铁索、木枷、及草绳,

  智者不说那是坚牢的束缚。

  迷恋于宝珠、耳环,希求着妻子、儿子,

  智者说这才是坚牢的束缚。

  它引人堕落,虽似鬆缓却难以解脱。

  (对此,智者)没有希求,捨弃欲乐,

  断除了它,出家修行。

  例3.5

  【汉】大王!彼之戒依于共住而非短时,依长时而非不思惟、依思惟而非无智、应依有智慧而得知。 (CS.3:11.8; I,p.142)

  【巴】samvasena kho maharaja silam veditabbam. tam ca kho dighena addhuna na itaram, manasikarota no amanasikarota, pabbavata no duppabbena. (S.3.1.11.8; I,p.78)

  【意】大王!(他的)戒行必须共住才能得知,并且须经长时而非短时,要思惟(观察)而非不思惟,要用智慧(去分辨)而非凭着浅智劣慧(所能得知)。

  例3.6

  【汉】色貌之于人    实是不易知

  即刻见勿信  善制者其相

  非为制御人    此世普横行   (CS.3:11.15; I,p.143)

  【巴】na vannarupena naro sujano,

  na vissase ittaradassanena;

  susabbatanam hi viyabjanena,

  asabbata lokam imam caranti. (S.3.1.11.15; I,p.79)

  【意】人是不容易从容貌外表而分辨了解的,

  (仅仅)短暂接触,不应(贸然)相信;

  因为许多人假扮修行人的样子,

  (其实并)非修行人,(却)在世间到处游行!

  例3.7

  【汉】阿难!不论如何,依以我为善友,生法之众生,依生而解脱。老法之众生,依老而解脱,病法之众生,依病而解脱,死法之众生,依死而解脱,愁悲苦恼闷之众生,依愁悲苦恼闷而解脱。(CS.3:18.10; I,p.154)

  【巴】mamam hi Ananda kalyana-mittam agamma jatidhamma satta jatiya parimuccanti, jaradhamma satta jaraya parimuccanti, vyadhidhamma satta vyadhiya parimuccanti, maranadhamma satta maranena parimuccanti, soka-parideva-dukkha-domanass-upayasa-dhamma satta soka-parideva-dukkha-domanass-upayasehi parimuccanti.  (S.3.2.8.10; I,p.88)

  【意】阿难!以我作为善友,则具有「生」的性质的众生,从「生」解脱;具有「老」的性质的众生,从「老」解脱;具有「病」的性质的众生,从「病」解脱;具有「死」的性质的众生,从「死」解脱;具有「忧、悲、苦、恼、愁闷」的性质的众生,从「忧、悲、苦、恼、愁闷」解脱。

  四、恶魔相应第四

  例4.1

  【汉】世尊曰:「诸比丘!我解脱天、人等所有之係蹄。…… 有众生生来不少尘垢,不闻法亦得令灭,彼等应是知解法者。……」(CS.4:5.2; I,pp.182-83)

  【巴】Bhagava etad avoca : “ mutto’ham bhikkhave sabbapasehi ye dibba ye ca manusa. … santi satta apparajakkha-jatika, assavanata dhammassa parihayanti, bhavissanti dhammassa abbataro …”. (S.4.1.5.2; I,p.105)

  【意】世尊说:「比丘们!我已经解脱了人、天所有的繫缚。…… 有的众生尘垢稀少,若不听法便会退堕,他们将能了悟于法。」

  例4.2

  【汉】世尊曰:「诸比丘!此人寿命短,不可不行于未来,不可不为善,不可不行梵行,生者无不死。诸比丘!则长寿者,亦少多于百岁!」(CS.4:9.3; I,p.186)

  【巴】Bhagava etad avoca : “appam idam bhikkhave manussanam ayu, gamaniyo samparayo, kattabbam kusalam, caritabbam brahmacariyam, natthi jatassa amaranam. yo bhikkhave ciram jivati, so vassasatam appam va bhiyo”ti. (S.4.1.9.3; I,p.108)

  【意】世尊说:「比丘们!人的寿命短少,(很快)就会去到(往生)来世。应当行善!应当行梵行!没有生而不死的。比丘们!活得久的,就是百岁,或者(比百岁)稍多。

  例4.3

  【汉】(恶魔:)

  人寿实甚长  善人莫轻此

  如饱乳赤子  死即岂不来 (CS.4:9.4; I,p.186)

  【巴】digham ayu manussanam, na nam hile suporiso,

  careyya khiramatto va, n’atthi maccussa agamo ti. (S.4.1.9.4; I,p.108)

  【意】(恶魔:)人的寿命极长,善人可别小看它!

  像个吃奶的小孩(无忧地)过活吧!死亡还不会到来。

  例4.4

  【汉】(恶魔 ……以偈言世尊曰:)

  懒惰于寝眠  耽着作诗耶

  汝为事不多  独自离市里

  住何寝意卧  (CS.4:13.3; I,p.189)

  【巴】mandiya nu sesi udahu kaveyya-matto,

  attha nu te sampacura na santi,

  eko vivitte sayanasanamhi,

  niddamukho kim idam soppaseva ti. (S.4.2.3.3; I,p.110)

  【意】你是因着懒惰而卧睡?还是耽溺于作诗?

  你不是有很多事(要做)?

  怎麽一个人在远离(人群)的居止处,

  满脸睡意的在那儿睡觉?

  例4.5

  【汉】时,五苇村婆罗门家主等,为恶魔波旬所执取:「沙门瞿昙不予得食。」时,世尊入(村)乞食时,清洗其钵而归。(CS.4:18.4-5; I,p.194)

  【巴】tena kho pana samayena Pabcasaleyyaka brahmanagahapatika Marena papimata anvavittha bhavanti : “ma samano Gotamo pindam alattha !”ti.

  atha kho Bhagava yatha dhotena pattena Pabcasalam brahmanagamam pindaya pavisi, tatha dhotena pattena patikkami. (S.4.2.8.4-5; I,p.114)

  【意】那时,般闍娑罗村的婆罗门和长者们,被恶魔波旬上了身(心想):「让沙门瞿昙乞不到食物吧!」

  那时,世尊进入般闍娑罗婆罗门村乞食,空钵而回。

  例4.6

  【汉】(恶魔:)「然则!世尊!再入五苇婆罗门村,如得食,应是我为!」

  (CS.4:18.8; I,p.194)

  【巴】“tena hi bhante Bhagava dutiyam pi Pabcasalam brahmanagamam pindaya pavisatu. tatha’ham karissami, yatha Bhagava pindam lacchati”ti. (S.4.2.8.8; I,p.114)

  【意】(恶魔:)「那麽,请世尊再入般闍娑罗婆罗门村乞食,我将让您得到食物!」

  例4.7

  【汉】(世尊:)

  侵犯于如来  恶魔生不德

  波旬恶不实  汝如何思惟 (CS.4.18.8; I,p.195)

  【巴】apubbam pasavi Maro, asajja nam  Tathagatam,

  kin nu mabbasi papima, na me papam vipaccati. (S.4:2.8.8; I,p.114)

  【意】(世尊:) 恶魔作了不善之行--因为侵犯了如来。

  波旬!你难道认为:「我(造)的恶业不会成熟。」?

  五、比丘尼相应第五

  例5.1

  【汉】(恶魔:)

  圣者所至处  是处甚难至

  非女二指智  能得至彼处 (CS.5:2.3; I,p.219)

  (苏摩比丘尼:)

  心入于寂静  女形复何障

  智慧已显现  即见无上法

  我若思男女  思此为何物

  心感于如是  即应恶魔语 (CS.5:2.6; I,p.220)

  【巴】(Soma bhikkhuni :)

  itthibhavo kim kayira, cittamhi susamahite,

  banamhi vattamanamhi, samma dhammam  vipassato.

  yassa nuna siya evam, itthaham puriso ti va,

  kibci va pana asmi ti, tam maro vattum arahati ti. (S.5.2.6; I,p.129)

  【意】(苏摩比丘尼:)

  身为女人又怎样!--只要她的心善入禅定,

  她的智慧生起,对于法能正确地观察。

  假如有人这样想:「我是女人。」或「我是男人。」

  或「我是某个什麽。」--这样的人,恶魔(你)该当向他说去!

  六、因缘相应第十二

  例6.1

  【汉】迦旃延!依正慧以如实观世间之集者、则此世间为非无者。迦旃延!依正慧以如实观世间之灭者,则此世间为非有者。(CS.12:15.5; II,p.19)

  【巴】lokasamudayam kho Kaccayana yathabhutam sammappabbaya passato ya loke natthita sa na hoti. lokanirodham kho Kaccayana yathabhutam sammappabbaya passato ya loke atthita sa na hoti. (S II 17)

  【意】迦旃延!当一个人以正确的智慧如实见到世间的集起时,他对世间就不会抱持「无见」;当一个人以正确的智慧如实见到世间的息灭时,他对世间就不会抱持「有见」。

  例6.2

  【汉】迦旃延!此世间多为方便所囚、计、取着。圣弟子计使、取着于此心之依处,不囚于「予是我,」无着、无住,苦生则见生,苦灭则见灭,不疑不惑,无缘他事,是彼智生。迦旃延!如是乃正见。(CS.12:15.6; II,p.19)

  【巴】upayupadanabhinivesavinibandho  khvayam Kaccayana loko yebhuyyena. tabcayam upayupadanam cetaso adhitthanam abhinivesanusayam na upeti na upadiyati nadhitthati “atta me” ti. “dukkham eva uppajjamanam uppajjati, dukkham nirujjhamanam nirujjhati”ti na kavkhati na vicikicchati aparapaccaya banam evassa ettha hoti. ettavata kho Kaccana sammaditthi hoti. (S II 17)

  【意】迦旃延!世人大多被执着、执取、计执所束缚,若他的内心没有执着、执取、住着、以及计执的随眠--也就是不执着于「(这是)我的自我」,则他对于「生起时,只是苦生起;息灭时,只是苦息灭」这内容便能无疑、无惑,不靠他人的因缘,而有这样的智慧。迦旃延!这样就是正见。

  七、蕴相应第二十二

  例7.1

  【汉】世尊说:「诸比丘!以何为取着、恐惧耶?」(CS.22:7.3; III,p.21)

  【巴】Bhagava etad avoca : “katham ca bhikkhave upada-paritassana hoti” ?

  (S III 16)

  【意】世尊说:「比丘们!怎样是由取着而(产生)恐惧呢?」

  例7.2

  【汉】诸比丘!此处有无闻之凡夫,…… 观色是我,我以色有,我中有色,色中有我。(CS.22:7.4; III,p.21)

  【巴】idha bhikkhave assutava puthujjano … rupam attato samanupassati, rupavantam va attanam, attani va rupam, rupasmim va attanam. (S III 16)

  【意】比丘们!此处,有无闻凡夫, …… 认为:色是我、我有色、我中有色、色中有我。

  例7.3

  【汉】「友焰摩迦!此处于现法、真实、如应如来为无所得。汝能记说而言:『我如解世尊所说之法者,漏尽比丘身坏、命终是断灭无有』耶?」(CS.22:85.34; III,pp.162-63)

  【巴】ettha ca te avuso Yamaka dittheva dhamme saccato thetato tathagato anupalabbhiyamano, kallam nu te tam veyyakaranam : “tatha’ham Bhagavata dhammam desitam ajanami, yatha khinasavo bhikkhu kayassa bheda ucchijjati vinassati na hoti param marana” ti ? (S III 112)

  【意】朋友,焰摩迦!既然在现世今生的现实存在中,于此处(五蕴),真实、常住(不变)的如来是了不可得的,你怎麽可以作这样的记说:「照我了解的世尊教导的法:漏尽比丘身坏命终之后,断灭,消亡,更无所有!」?

  例7.4

  【汉】 坐而世尊言具寿跋迦梨曰:「跋迦梨!堪忍否?足否?苦受之损为不增耶?知损失而不知增长耶?」(CS.22:87.9; III,p.173)

  【巴】nisajja kho Bhagava ayasmantam Vakkalim etad avoca : “kacci te Vakkali khamaniyam? kacci yapaniyam? kacci dukkha vedana patikkamanti no abhikkamanti ? patikkamosanam pabbayati no abhikkamo ?”ti. (S III 120)

  【意】坐下之后,世尊对尊者跋迦梨说道:「跋迦梨!你是否忍受得了?是否支持得住?痛苦的感觉是否减少而非增加?是否感到比较舒服而非更加难受?」

  例7.5

  【汉】时,世尊离去后未久,而告诸侍者言:「友等!以床载我至仙人黑石窟,如我应如何思命终于屋内耶?」(CS.22:87.18; III,p.174)

  【巴】atha kho ayasma Vakkali acirapakkantassa Bhagavato upatthake amantesi : “etha mam avuso mabcakam aropetva, yena Isigilipassakalasila tenupasavkamatha! katham hi nama madiso antaraghare kalam kattabbam mabbeyya ?!”ti. (S III 121)

  【意】那时,当世尊离去不久,尊者跋迦梨对侍者们说道:「朋友们!来吧,把我连床抬到仙人山麓的黑石窟!像我这样的(修行)人,怎麽会认为应该在屋内过世呢?!」

  八、见相应第二十四

  例8.1

  【汉】「诸比丘!因有何?由取于何?由现贪于何?而起如是之见:风不吹,河不流,怀妊而不生,日月出而不没,如柱之立住耶?」(CS.24:1.1-2; III,p.298)

  【巴】kismim nu kho bhikkhave sati, kim upadaya, kim abhinivissa, evam ditthi upajjati : “na vata vayanti, na najjo sandanti, na gabbhiniyo vijayanti, na candimasuriya udenti va apenti va esikatthayitthita”ti ? (S III 202)

  【意】「比丘们!因为什麽存在?因为执取什麽?因为计执什麽?而生起这样的见解:『风没有吹彿,河没有流动,孕妇没有生产,日月没有昇起、没有落下,如石柱一般,稳固地住立。』?」

  例8.2

  【汉】「所见、所闻、所思、所知、所得、所求、意之所伺是常耶?是无常耶?」(CS.24:1.14; III,p.300)

  【巴】 “yam pidam dittham sutam mutam vibbatam pattam pariyesitam anuvicaritam manasa, tam pi niccam va aniccam va ?”ti. (S III 203)

  【意】「所看见的、所听闻的、所觉触的、 所识知的,以及内心意念所获得的、所寻求的、所伺察的,是常呢?还是无常?」

  例8.3

  【汉】「因有何?由取于何?由现贪于何?而起如是之见:此是我,此是世间,此我应于死后有,常、恆、永住而为不变易之法耶?」(CS.24:3.1-2; III,p.303)

  【巴】… evam ditthi upajjati : “so atta so loko, so pecca bhavissami nicco dhuvo sassato aviparinamadhammo”ti ? (S III 204)

  【意】「…… 生起这样的见解:『这(有情)世间(或生命)即是实我, 这个我死后将会恆常、稳固、永恆、具有不变异的性质。』?」

  例8.4

  【汉】无此世,无他世,无母,无父,无生死之众生。(CS.24:5.1-2; III,p.306)

  【巴】 natthi ayam loko, natthi paraloko; natthi mata, natthi pita; natthi satta opapatika. (S III 206)

  【意】没有这个世界,没有别的世界;没有母亲,没有父亲;没有化生的众生。

  例8.5

  【汉】掠夺、偷盗,断阻道路,许往他人之妻,妄语,虽如是作亦非作恶。

  (CS.24:6.1-2; III,p.309)

  【巴】sandhim chindato, nillopam harato, ekagarikam karonto, paripanthe titthato, paradaram gacchato, musabhanato -- karato na kariyati papam. (S III 208)

  【意】侵入民宅, 掠夺财物,洗劫独户人家,拦路抢劫, 与人妻通姦,

  说谎--即使这样做,也没有作恶。

  九、六处相应第三十五

  例9.1

  【汉】弥迦奢罗!如是住之比丘,即使于林间、深林边土、声音稀少、大气寂静、远离世人之处而卧,虽适于独坐冥想,乐于居住,但彼仍称为随伴住者。(CS.35:63.10; IV,p.48)

  【巴】evamvihari ca Migajala bhikkhu kibcapi arabbe vanapatthani pantani senasanani patisevati appasaddani appanigghosani vijanavatani manussarahaseyyakani patisallanasaruppani. atha kho “sadutiyavihari”ti vuccati. (S IV 36)

  【意】鹿网!(内心)处在这种状态 的比丘,即使亲近游止于林间、深林、边地等音声稀少、淼无人迹、远离人群、适宜禅思的居止处,可是依旧称为随伴住者。

  例9.2

  【汉】诸比丘!恰如于平坦土地之四大路,调适栓繫良马大车所备之刺针,巧妙之马术师调驭跨乘其上,左手执手纲,右手握刺针,随己所欲,往返于所适之方位。(CS.35:198.5; IV,p.229)

  【巴】seyyathapi bhikkhave subhumiyamccatumahapathe ajabbaratho yutto assa odhastapatodo,  tam enam dakkho yoggacariyo assadammasarathi abhiruhitva, vamena hatthena rasmiyo gahetva, dakkhinena hatthena patodam gahetva, yenicchakam yadicchakam sareyya pi pacchasareyya pi. (S IV 176)

  【意】比丘们!好比在地面平坦的十字路口,有匹良马套好了车,安上马鞭。一位技术高明、善于调马的马术师,跃上马车,左手执缰绳,右手握马鞭,随心所欲地往返于任何想去的地方。

  十、受相应第三十六

  例10.1

  【汉】诸比丘!无闻之凡夫,将欲乐置外,非不知于苦受之出离耶?彼喜悦于欲乐,如是存止于由乐受所生之欲染随眠。彼不如实知此等诸受之生起、灭没与甘味、患难之出离。(CS.36:6.8; IV,p.266)

  【巴】na hi bhikkhave pajanati assutava puthujjano abbatra kamasukha dukkhaya vedanaya nissaranam. tassa kamasukkham abhinandato yo sukhaya vedanaya raganusayo so anuseti. so tasam vedananam samudayabca atthagamabca assadabca adinavabca nissaranabca yathabhutam nappajanati. (S IV 208)

  【意】比丘们!无闻凡夫,不知道除了(享受)欲乐之外,还有苦受的出离。因为他喜爱欲乐,他就会具有对于乐受的贪爱随眠。他对这些受的集起、灭没、味爱、苦患与出离不能如实了知。

  例10.2

  【汉】诸比丘!有闻之圣弟子,将欲乐置外,非知于由苦受之出离耶? (CS.36:6.10; IV,p.267)

  【巴】 pajanati bhikkhave sutava ariyasavako abbatra kamasukha dukkhaya vedanaya nissaranam. (S IV 209)

  【意】比丘们!多闻圣弟子,知道除了欲乐之外,还有苦受的出离。

  例10.3

  【汉】彼若感于乐受者,则感于离此繫缚。若感于苦受,则感于离此繫缚。若感于非苦非乐受,则感于离此繫缚。诸比丘!此称为有闻之圣弟子,谓:由生、 由死、由忧、由悲、由苦、由恼、由绝望而不被繫缚。余言由苦而不被繫缚。 (CS.36:6.10; IV,pp.267-68)

  【巴】 so sukham ce vedanam vediyati, visabbutto nam vediyati. dukkham ce vedanam vediyati, visabbutto nam vediyati. adukkhamasukham ce vedanam vediyati, visabbutto nam vediyati. ayam vuccati bhikkhave ariyasavako visabbutto jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi. “visabbutto dukkhasma”ti vadami. (S IV 209-10)

  【意】如果他感受到乐受,他便离于繫缚而感受它(乐受)。如果他感受到苦受,他便离于繫缚而感受它。如果他感受到不苦不乐受,他便离于繫缚而感受它。比丘们!这就叫做多闻圣弟子不被生、老、死、忧、悲、苦、恼、愁闷所繫缚。--我说他不被苦所繫缚。

  例10.4

  【汉】(二) 亦熟知于法,亦观此世、彼世,得快乐之有闻圣者心,不为诸法所骚乱。由无快乐,故不陷于瞋恚。(CS.36:6.12; IV,p.268)

  【巴】savkhatadhammassa bahussutassa,

  sampassato lokam imam parabca;

  itthassa  dhamma na mathenti cittam,

  anitthato no patighatam eti. (S IV 210)

  【意】洞解了法的多闻者(圣弟子),

  彻底洞见此世与他世;

  可爱的事物不能扰乱他的心,

  不可爱的事物也不能让他瞋怒。

  例10.5

  【汉】(时,世尊于日暮,即从冥想起,赴病者室之处。而坐于所设之座,)

  坐已,世尊告诸比丘曰:「诸比丘!比丘应以正念、正知而度时日。此乃我为汝等之教诫。」(CS.36:7.2; IV,p.268)

  【巴】nisajja kho Bhagava bhikkhu amantesi : sato bhikkhave bhikkhu sampajano kalam agameyya. ayam vo amhakam anusasani. (S IV 210-11)

  【意】坐在一边之后,世尊对比丘们说道:「比丘们!比丘应正念正知,等待(死亡)时候的到来!这是我对你们的教诫。」

  例10.6

  【汉】我起此乐受,此乐受为由缘而起,无缘则不起。何者为缘耶?以此身为缘。然而此身为无常所造作,为由缘而起者。缘无常而所造作,依缘所起之此身,依缘所起之乐受,何为有常住耶?(CS.36:7.6; IV,p.269)

  【巴】uppanna kho me ayam sukha vedana. sa ca kho paticca no apaticca. kim paticca ? imam eva kayam paticca. ayam kho pana kayo anicco savkhato paticcasamuppanno. aniccam kho pana savkhatam paticcasamuppannam kayam paticca uppanna sukha vedana kuto nicca bhavissati ? ti. (S IV 211)

  【意】我生起了乐受,而且它是有因缘,而非没有因缘。缘于什麽?缘于这个身体。可是,这身体是无常、有为、从缘所生的。缘于无常、有为、从缘所生的身体而生起的乐受,哪裡会恆常呢?

  例10.7

  【汉】比丘!此等之六者,是轻安。逮达初禅者,言语轻安;逮达第二禅者,寻伺轻安;逮达第三禅者,喜轻安;逮达第四禅者,入息出息轻安;逮达想受灭者,想与受轻安。漏尽之比丘,是贪欲轻安,瞋恚轻安,愚痴轻安也。(CS.36:11.7; IV,pp.277-78)

  【巴】cha yima bhikkhu passaddhiyo. pathamam jhanam samapanassa vaca patippassaddha hoti. dutiyam jhanam samapanassa vitakkavicara patippassaddha honti. tatiyam jhanam samapanassa piti patippassaddha hoti. catuttham jhanam samapanassa assasapassasa patippassaddha honti. sabbavedayitanirodham samapanassa sabba ca vedana ca patippassaddha honti. khinasavassa bhikkhuno rago patippassaddho hoti, doso patippassaddho hoti, moho patippassaddho hoti. (S IV 217-18)

  【意】比丘!有这六种止息。达到初禅的,言语止息;达到二禅的,寻、伺止息;达到三禅的,喜止息;达到四禅的,入出息止息;达到想受灭的,想与受止息。漏尽的比丘,贪欲止息,瞋恚止息,愚痴止息。

  例10.8

  【汉】阿难!于欲,有此等之五种。何者为五?眼所识之色,是快意、可爱、可乐、形爱、诱生欲染者。 ……(CS.36:19.11; IV,p.287)

  【巴】pabcime Ananda kamaguna. katama pabca ? cakkhuvibbeyya rupa ittha kanta manapa piyarupa kamupasamhita rajaniya. … (S IV 225)

  【意】阿难!有这五种欲。哪五种?眼所能了别的(种种)色,它们令人喜欢、令人喜爱、令人悦意、具有可爱的形质、能引生欲望、能令人耽溺。 ……

  例10.9

  【汉】阿难!于此有比丘,超越一切色想,灭没瞋恚想,不思惟种种想,逮达住于『虚空无边』之空无边处。(CS.36:19.16; IV,p.288)

  【巴】idhananda bhikkhu sabbaso rupasabbanam samatikkama patighasabbanam atthagama nanattasabbanam amanasikara “ananto akaso”ti akasanabcayatanam upasampajja viharati. (S IV 227)

  【意】阿难!此处,有比丘藉由完全超越色想,灭没质碍想,不思惟种种想,(作意:)「虚空没有边际」,而进入并住于空无边处。

  十一、女人相应第三十七

  例11.1

  【汉】诸比丘!此等之五者,为女人特殊之痛苦。于此,女人比男子更能忍受。何等为五耶?(CS.37:3.2; IV,p.306)

  【巴】pabcimani bhikkhave matugamassa avenikani dukkhani, yani matugamo paccanubhoti abbatreva purisehi. katamani pabca ? (S IV 239)

  【意】比丘们!这五种是女人特有的痛苦--(只有)女人经历(承受),男人则否。哪五种呢?

  例11.2

  【汉】诸比丘!依主权之力所克服之女人,亦不护容色之力、亦不护财产之力、亦不护亲族之力、亦不护儿之力、亦不护戒德之力。(CS.37:28.3; IV,pp.315-16)

  【巴】issariyabalena abhibhutam bhikkhave matugamam, neva rupabalam tayati, na bhogabalam tayati, na batibalam tayati, na puttabalam tayati, na silabalam tayati. (S IV 246)

  【意】比丘们!当女人被男人的主权之力制伏的时候,容色之力帮不了她, 财产之力帮不了她,亲族之力帮不了她,儿子之力帮不了她,戒德之力也帮不了她。

  例11.3

  【汉】诸比丘!女人以容色之力为因,或以财产之力为因,或以亲族之力为因,或以儿力为因,身坏命终后,不生于善趣天界。(CS.37:31.3; IV,p.318)

  【巴】na bhikkhave matugamo rupabalahetu va bhogabalahetu va batibalahetu va puttabalahetu va, kayassa bheda param marana sugatim saggam lokam upapajjati. (S IV 248)

  【意】比丘们!女人并不因为容色之力、或财产之力、或亲族之力、或儿子之力的缘故,身坏命终之后转生于善趣、天界。

  十二、质多相应第四十一

  例12.1

  【汉】「居士!此无量心解脱,无所有心解脱,空心解脱,无相心解脱,此等诸法是意义有别?抑名辞有别耶?或意义为一,唯言辞有别耶?」(CS.41:7.3; IV,p.374)

  【巴】“ya cayam gahapati appamana cetovimutti, ya ca akibcabba cetovimutti, ya ca subbata cetovimutti, ya ca animitta cetovimutti, ime dhamma nanattha nanavyabjana ? udahu ekattha vyabjanam eva nanan ?”ti. (S IV 296)

  【意】「长者!这无量心解脱、无所有心解脱、空心解脱、无相心解脱,这些法是意义有别而且名称有别? 或者意义相同,仅仅名称有别呢?」

  例12.2

  【汉】大德!于此有比丘,或入森林、或入树下、或入空屋,如是思量:「此虽是我,虽是我有,却是空。」大德!此称为空心解脱。(CS.41:7.7; IV,p.375)

  【巴】idha bhante bhikkhu arabbagato va rukkhamulagato va subbagaragato va, iti patisabcikkhati : “subbam idam attena va attaniyena va” ti. ayam vuccati bhante subbata cetovimutti. (S IV 296-97)

  【意】大德!此处,有比丘或到林间、或到树下、或到空屋,这样思惟观察:「这是空的--没有我,没有我所。」 大德!这就叫做空心解脱。

  例12.3

  【汉】大德!于无量心解脱中,知不动心解脱为此等之最第一。然此不动心解脱,为依染欲而空,依瞋恚而空,依愚痴而空。(CS.41:7.11; IV,pp.375-76)

  【巴】yavata kho bhante appamana cetovimuttiyo, akuppa tasam cetovimutti aggam akkhayati. sa kho pana akuppa cetovimutti subba ragena, subba dosena, subba mohena. (S IV 297)

  【意】大德!在不管达到怎样地步的(种种)无量心解脱当中,不动心解脱要说是其中的最上最第一!而这不动心解脱是空的--没有贪欲,空的--没有瞋恚,空的--没有愚痴。

  例12.4

  【汉】于是,质多居士与众多信士等,俱赴尼乾陀若提子住处。与彼相会释,交谈亲爱、慇懃之话后,坐于一面。(CS.41:8.4; IV,p.377)

  【巴】atha kho Citto gahapati sambahulehi upasakehi saddhim yena Nigantho Nataputto tenupasavkami. upasavkamitva Niganthena Nataputtena saddhim sammodi. sammodaniyam katham saraniyam vitisaretva ekam antam nisidi. (S IV 298)

  【意】那时,质多长者与众多居士一起前去拜访尼乾若提子。到了之后,与尼乾若提子互相问候,说了一些亲切、友善的话语之后,坐到一旁。

  例12.5

  【汉】大德!余自望之间,离诸欲,离不善法,有寻有伺,而由离生喜乐逮达住于初禅。(CS.41:8.8; IV,p.378)

  【巴】aham kho bhante yavadeva akavkhami, vivicceva kamehi vivicca akusalehi dhammehi, savitakkam savicaram vivekajam pitisukham pathamam jhanam upasampajja viharami. (S IV 298-99)

  【意】大德!只要我想要,我就可以捨离诸欲,捨离不善法,进入并住于「有寻求、有伺察、具有由离而生的喜与乐」的初禅。

  例12.6

  【汉】时,众多……之诸天,群来集会而语于质多居士曰:「居士!依誓愿,汝于未来当为转轮王。」(CS.41:10.3; IV,p.382)

  【巴】atha kho sambahula … devata samgamma samagamma, Cittam gahapatim etad avocum : “panidhehi gahapati : ‘anagatam addhanam raja assam cakkavatti !’ ti”. (S IV 302)

  【意】那时,众多的……天神群来聚会,对质多长者说道:「长者!请(这样)发愿:『愿我于未来世能作转轮王!』」

  例12.7

  【汉】我等对法有无动信心,世尊所说之法是现生、即时、来看、导于涅槃之智者,应一一自知者。(CS.41:10.6; IV,p.384)

  【巴】dhamme aveccappasadena samannagata bhavissama : “svakhyato Bhagavata dhammo sanditthiko akaliko ehipassiko opanayiko paccattam veditabbo vibbuhi”ti. (S IV 304)

  【意】我们对法具有确知(确见)而得的淨信:世尊所完善说示的法,是现前(现实)可见的、不待时节的、可邀人来见证的、切实有效的、 智者可亲自证知的。

  十三、预流相应第五十五

  例13.1

  【汉】大德!然则我灭后,但念令此树提居士灭困惑。(CS.55:3.9;VI,p.206)

  【巴】api ca me bhante evam hoti : “ma hevayam Jotiko gahapati mamaccayena vighatam apajji !”ti. (S V 345)

  【意】然而,大德!我这麽想:「但愿树提长者在我去世之后,不要陷入苦恼之中!」

  例13.2

  【汉】阿难!为人,命终并非稀有事,各各命终时,来我处问此义,阿难!此对如来是愦乱。阿难!故命名曰法镜,而说法门。(CS.55:8.4;VI,p.220)

  【巴】 anacchariyam kho panetam Ananda, yam manussabhuto kalam kareyya. tasmim tasmim ce mam kalakate upasavkamitva, etam attham patipucchissatha, vihesa pesa Ananda assa Tathagatassa. tasmatihananda dhammadasam nama dhammapariyayam desissami. (S V 357)

  【意】然而,阿难!人会死亡,这并非什麽奇特稀有的事。如果每当有人去世,你们都来我这儿,询问(往生哪裡)这样的事,阿难!这对如来而言,实在倍感烦扰!因此,阿难!我将开示名为「法镜」的法门。

  例13.3

  【汉】大德!我对世尊或意修习之比丘奉仕已,日夕时分,入迦毗罗卫城 …… (CS.55:21.3;VI,p.236)

  【巴】 so khvaham bhante Bhagavantam va payirupasitva manobhavaniye va bhikkhu, sayanhasamayam Kapilavatthum pavisanto … (S V 369)

  【意】大德!我去拜访礼敬世尊或令人尊敬的比丘之后,于下午时分,进到迦毗罗卫城 ……

  十四、谛相应第五十六

  例14.1

  【汉】诸比丘!勿论诤论,谓:「汝不知此法、律,我知此法、律,…… 汝长时所思为所覆;汝为逃他论而立论;汝将堕负处,若能者,当应答。」(CS.56:9.2;VI,p.308)

  【巴】ma bhikkhave viggahikakatham katheyyatha : “Na tvam imam dhammavinayam ajanasi, aham imam dhammavinayam ajanami. … acinnan te viparavattam. aropito te vado, cara vadappamokkhaya. niggahito si, nibbethehi sace pahosi !”ti. (S V 419)

  【意】比丘们!不要讲说诤论的话语,如:「你不懂得这法与律,我懂得法与律;……你历来奉行的已被推翻;你的论点已被驳倒,替你的言论开脱吧!你已经败下阵了,有办法的话,就解释清楚!」

  例14.2

  【汉】诸比丘!云何乃能如来于中道现等觉,资于眼生、智生、寂静、证智、等觉、涅槃耶?乃八支圣道是。(CS.56:11.4;VI,p.311)

  【巴】katama ca sa bhikkhave majjhima patipada Tathagatena abhisambuddha, cakkhukarani banakarani, upasamaya abhibbaya sambodhaya nibbanaya samvattati ? ayam eva ariyo atthavgiko maggo. (S V 421)

  【意】比丘们!如来所彻底觉悟的,能(让人)打开眼睛、生起智慧,能(引人)趣向寂静、智证、正觉、涅槃的中道(之行)是什麽呢?就是这贤圣八支之道。

  例14.3

  【汉】诸比丘!苦集谛者,即是此,谓:后有起、喜贪俱行、随处欢喜之渴爱,谓欲爱、有爱、无有爱是。(CS.56:11.6;VI,p.312)

  【巴】idam kho pana bhikkhave dukkhasamudayam ariyasaccam. yayam tanha ponobbhavika nandiragasahagata tatra tatrabhinandini. seyyathidam kamatanha bhavatanha vibhavatanha. (S V 421)

  【意】比丘们!这就是苦集圣谛,也就是那会引生后有、伴随喜贪、到处喜爱贪染的渴爱。--亦即欲爱、有爱、无有爱。

  例14.4

  【汉】又,我智生与见,我心解脱不动,此为我最后之生,再不受后有。(CS.56:11.14;VI,p.314)

  【巴】banabca pana me dassanam udapadi : “akuppa me cetovimutti, ayam antima jati, natthidani punabbhavo”ti. (S V 423)

  【意】并且,我生起了(这样的)智慧与洞见:「我的心解脱不会动摇,这是(我)最后一次诞生,如今不会再有再一次的(生老病死苦的)生命存在。」

  例14.5

  【汉】又说示此教时,具寿憍陈如生远尘离垢之法眼:「有集法者,悉皆有此灭法。」(CS.56:11.15;VI,p.314)

  【巴】imasmim ca pana veyyakaranasmim bhabbamane ayasmato Kondabbassa virajam vitamalam dhammacakkhum udapadi : “yam kibci samudayadhammam, sabban tam nirodhadhamman”ti. (S V 423)

  【意】而正当(世尊)说示这教法时,尊者憍陈如生起了远尘离垢的法眼:「任何具有集起性质的事物,全都具有坏灭的性质。」

返回目录

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2