您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

法增比丘:佛陀的殿堂

       

发布时间:2013年03月12日
来源:   作者:法增比丘
人关注  打印  转发  投稿

法增比丘:佛陀的殿堂

 

  1.Jayāsanagatāvira

  Jetvāmaramsavāhinim

  Catusaccāmatarasam

  Yepivimsunarāsabhā

  胜者战胜了魔王与其魔军,

  坐在胜利的宝座上,

  人中无上士,

  亲尝四圣谛的甘露。

  2.TanhamkarādayoBuddhā

  Atthavīsatināyakā

  Sabbepatitthitāmayham(for others:tuiham)

  Matthakememunissarā

  愿二十八位正等觉佛,

  比如除渴爱佛,

  和其他圣者,

  坐在我的头上。

  3.SirepatitthitāBuddhā

  Dhammocamamalocane

  Sanghopatitthitōmayham

  Uresabbagunākaro

  愿众佛坐在我的头顶,

  佛法在我的眼中,

  僧伽,功德的根源,

  端坐在我的肩上。

  4.HadayeAnuruddhoca

  Sāriputtocadakkhine

  Kondaññopitthibhāgasmim

  Moggallānosivāmake

  愿阿搂祿陀坐在我的心中,

  舍利弗坐在我的右边,

  乔陈如在我的背后,

  目健莲坐在我的左边。

  5.Dakkhinesavanemayham

  ĀhumĀnandaRāhulā

  KassapocaMahānāmo

  Ubhosumvāmasotake

  在我的右耳,

  是阿难陀和罗侯罗,

  在我的左耳,

  是迦叶与大名,

  6.Kesantepitthibhāgasmim

  Suriyoviyapabhankaro

  Nisinnosirisampanno

  Sobhitomunipungavo

  在我头后,

  发的尖端,

  坐着如日明亮的,

  光耀佛。

  7.KumāraKassaponāma

  Mahesicitravādako

  Somayhamvadaneniccam

  Patitthāsigunākaro

  迦叶子佛,

  善于辩才,

  功德的泉源,

  端坐于我的嘴唇。

  8.PunnoAngulimāloca

  UpāliNandaSeevali

  Therāpancaimejātā

  Lalātetilakāmama(for others:tava)

  额前的眼点,

  坐着五位的上座长老,

  富搂那,盎哥摩罗,优婆离,

  难陀和锡哇礼。

  9.Sesāseetimahātherā

  Vijitajinasāvakā

  Jalantāsīlatejena

  Angamangesusanthitā

  其他八十位的上座长老,

  战胜者的凯旋弟子,

  功德巍巍,光耀辉煌,

  坐在我的全身各部。

  10.Ratanampuratoāsi

  Dakkhinemettasuttakam

  Dhajaggampacchatoāsi

  Vāmeangulimālakam

  [三宝经]放在我的前面,

  [慈爱经]放在我的右边,

  [胜幡经]放在我的背后,

  [盎哥摩罗护卫偈]放在我的左边。

  11.Khandamoraparittanca

  Atānātiyasuttakam

  Akāsacchadanamāsi

  Sesāpākārasaññitā

  [蕴护卫偈],[孔雀护卫偈],

  [阿达那地雅护卫偈],

  如天界的宝库,

  其他的经偈犹如防护堤。

  12.Jinānābalasamutte

  Dhammapākāralankate

  Vasatome(for others:te)catukiccena

  Sadāsambuddhapanjare

  比丘长住于四法:(守持波罗提木叉,根门律仪,活命清净,资具受用律仪。)

  而得住于佛陀的殿堂,

  依佛的大力巩固自己,

  依法的围堤引导修行。

  13.Vātapittādisanjātā

  Bāhirajjhattupaddavā

  Asesāvilayamyantu

  Anantagunatejasa

  依这些胜者无尽的功德,

  普愿内外诸障碍,

  为风所生,为胆汁所起的病障,

  消除尽净。

  14.Jinapanjaramajjhattham

  Viharantammahītale

  Sadāpālentumam(for others:tvam)sabbe

  Temahāpurisāsabhā

  愿这些大圣者,

  常护卫我,

  让我住在这世上,

  居于佛陀的殿堂。

  15.Iccevamaccantakatosurakkho

  Jinānubhāvenajitūpapaddavo

  Buddhānubhāvenahatārisangho

  Carāmi(for others:carahi)sadhammanubhāvapālite

  愿胜者时时处处护卫我,

  依战胜者的力量,愿佛陀慈悯于我,

  助我击败欲望的魔军,

  活在佛陀妙法的护卫中。

  16.Iccevamaccantakatosurakkho

  Jinānubhāvenajitūpapaddavo

  Dhammānubhāvenahatārisangho

  Carāmi(for others:carahi)sadhammanubhāvapālite

  愿胜者时时处处护卫我,

  依战胜者的力量,愿佛法慈悯于我,

  助我击败欲望的魔军,

  活在佛陀妙法的护卫中。

  17.Iccevamaccantakatosurakkho

  Jinānubhāvenajitūpapaddavo

  Sanghānubhāvenahatārisangho

  Carāmi(for others:carahi)sadhammanubhāvapālite

  愿胜者时时处处护卫我,

  依战胜者的力量,愿僧伽慈悯于我,

  助我击败欲望的魔军,

  活在佛陀妙法的护卫中。

  18.Saddhammapākaraparikkhitosi(forothers:tosmi)

  Atthāriyaatthadisāsuhonti

  Etthantareatthanāthābhavanti

  Uddhamvitānamvajināthitame(for others:te)

  我在妙法的护卫堤之中,

  八位圣者坐在八方,

  八位护法坐在八傍,

  诸佛像伞盖在我头上。

  19.Bhindantomarasenammama(for others:tava)si-

  rasithitoBodhimāruyhasatthā

  Moggallānosivāmevasati

  BhujathatedakkhineSāriputto

  Dhammomajjheurasmimviharati

  Bhavatomokkhatomōrayonim

  SampattoBodhisattocaranayu-

  gagatobhānulokekanātho

  在菩提树下战胜魔王的佛陀,站在我头上,

  目健莲尊者坐在我左肩,舍利弗尊者坐在我右肩,

  佛法藏在我心深处,

  生为孔雀的菩萨,光芒罩我的双足。

  20.Sabbāvamangalamupaddava

  Dunnimittamsabbītīrogagaha-

  dosamasesanindāsabbantarāyo

  bhayadussupinamakantamBuddhā-

  nubhāvapavarenapayātunāsam

  任何不幸,灾难,不祥的征兆,

  病患,衰星,恶力,人患,危厄,恐慌;

  愿以佛力的加持,

  一一化解消失。

  21.Sabbāvamangalamupaddava

  Dunnimittamsabbītīrogagaha-

  dosamasesanindāsabbantarāyo

  bhayadussupinamakantamDhammā-

  nubhāvapavarenapayātunāsam

  任何不幸,灾难,不祥的征兆,

  病患,衰星,恶力,人患,危厄,恐慌;

  愿以法力的加持,

  一一化解消失。

  22.Sabbāvamangalamupaddava

  Dunnimittamsabbītīrogagaha-

  dosamasesanindāsabbantarāyo

  bhayadussupinamakantamSanghā-

  nubhāvapavarenapayātunāsam

  任何不幸,灾难,不祥的征兆,

  病患,衰星,恶力,人患,危厄,恐慌;

  愿以僧力的加持,

  一一化解消失。

  法增比丘译,澳洲佛宝寺。13/9/2009愿众生安乐!

----------------------------------------------------------------------------------------------------------------

更多法增比丘佛学内容

----------------------------------------------------------------------------------------------------------------

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2