您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

马哈希尊者:法的医疗 一、 佛陀如何治愈自己的疾病

       

发布时间:2013年02月16日
来源:   作者:马哈希尊者
人关注  打印  转发  投稿

返回目录

马哈希尊者:法的医疗 一、 佛陀如何治愈自己的疾病

 

  佛陀在第四十五次,即最后一次雨安居时,住在毗舍离(Vesali)的魏卢瓦村(Veḷuva)。《长部.大品》及《相应部.大品》皆记载,佛陀当时患了一场大病,但最后透过「法的医疗」(Dhamma-therapy)而得痊愈:

  Atho kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṃ Bhagavā sato sampajāno adhivāsesi avihaññamāno.

  〔逐词对照翻译(Nissaya)〕

  atho kho:在(魏卢瓦村开始结夏安居的)那时候,

  kharo:严重的

  ābādho:疾病

  uppajji:生起

  vassūpagatassa:在开始结夏的

  Bhagavato:世尊身上。

  bāḷhā: 剧烈〔且〕

  māraṇantikā:几乎致命的

  vedanā:苦受

  vattanti:转起。

  Bhagavā:〔但是,〕世尊

  avihaññamāno:未受恼害,

  [sudaṃ]:〔只是纯粹地〕

  sato*1:具念

  sampajāno:正知,

  adhivāsesi:忍受

  tā:那些难以忍耐的苦受。[2]

  上述所引经文,乃记载世尊如何具念正知地保持忍耐。

  注释书(aṭṭhakathā)进一步说明世尊如何不被身苦恼害的情形:

  [sato sampajāno adhivāsesīti] satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi.

  〔逐词对照翻译(Nissaya)〕

  katvā:引发

  satiṃ: 正念

  sūpaṭṭhitaṃ*2:令它清楚地显现(也就是,善巧地引生正念),

  ñāṇena:(并且,)以(内观)智慧

  paricchinditvā:辨别(苦受的本质)而

  adhivāsesi:忍耐。

  进一步地,疏钞批注「以智慧辨别」(ñāṇena paricchinditvā)时说:「当苦受坏灭时,以(内观)智慧辨别苦受的剎那性、苦性与无我性。」 再者,批注「忍耐」(adhivāsesi)时说:「克服那些苦受,藉由观察(被内观)所领悟的真实本质(即,无常、苦、或无我),接受、忍耐这些身内的苦受。他并未被那些苦受击败。」 。

  [Avihaññamānoti] vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi.

  〔逐词对照翻译(Nissaya)〕

  Vedanānuvattanavasena:由于跟随着苦受,〔译按:由于随观苦受〕

  akaronto:他并未做

  aparāparaṃ:经常的

  parivattanaṃ:移动(动作),[3]

  apīḷiyamāno:他(像是)未被压迫、

  adukkhiyamāno iva:未受苦痛(一样)地

  adhivāsesi:保持忍耐。

  以上是依据注释书(aṭṭhakathā)和疏钞(ṭīkā)所做的解释。今日,当禅修者(yogis)以正念观察「痛、痛」,洞察到苦受剎那剎那生起与灭坏的现象之时,他可能会体验疼痛的纾缓或完全无痛的舒适状态。禅修者的实际体验,显然符合上述巴利注、疏的解释。

  回到经典的记述。经文接着说:

  Atha kho Bhagavato etadahosi- “na kho metaṃ patirūpaṃ, yvāhaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ. Yaṃnūnāhaṃ imaṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyan”ti.

  〔逐词对照翻译(Nissaya)〕

  atha kho:那时候,

  Bhagavato:世尊

  etad ahosi:想到:

  “yvāhaṃ parinibbāyeyyaṃ:「如果我入般涅盘,

  anāmantetvā:而没有告知

  upaṭṭhāke:(我的)侍者、

  anapaloketvā:没有通知

  bhikkhusaṅghaṃ:比丘僧团,

  me:(那么,)我的

  etaṃ:这个(做法)

  na kho patirūpaṃ:将是不恰当的。[4]

  Yaṃnūnāhaṃ:我应该

  vīriyena:透过精进

  paṭipaṇāmetvā:去除

  imaṃ ābādhaṃ:这个疾病,

  adhiṭṭhāya:着手

  jīvitasaṅkhāraṃ:修复生命力*3

  vihareyyan”ti:而安住。

  关于此段经文,注书如此诠释:有两种「精进」,一种和「内观」有关、另一种和「果等至」(phalasampatti)有关 。经典此处所说的「精进」较不可能指「果等至」,因为「果等至」只是「圣道」的结果,因内观的力量而生起。换言之,此处所指乃是内观修行的精进,这一点应是很清楚的。

  经典接着说:

  Atha kho Bhagavā taṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho Bhagavato so ābādho paṭipassambhi.

  〔逐词对照翻译(Nissaya)〕

  Atha kho: (如此思惟后) 那时

  Bhagavā:世尊

  vīriyena:透过精进

  paṭipaṇāmetvā:去除

  taṃ ābādhaṃ:那疾病,

  adhiṭṭhāya:着手

  jīvitasaṅkhāraṃ:修补生命力,

  vihāsi:而安住。

  Atha kho:于是,

  Bhagavato so ābādho:世尊的疾病

  paṭipassambhi:止灭(也就是,痊愈)。[5]

  关于此段经文,注书进一步解释〔世尊的〕疾病如何得愈:

  Bhagavā taṃ divasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā.

  〔逐词对照翻译(Nissaya)〕

  taṃ divasaṃ:在那一天 (可能是四月(Wāso) 的第一个月缺日)

  Bhagavā:世尊

  viya:如同

  mahābodhipallaṅke:过去在大菩提树下

  paṭṭhapento:修习

  abhinavavipassanaṃ:新(发现)的内观一样,

  niggumbaṃ:无碍、

  nijjaṭaṃ:无结地

  katvā:实践

  rūpasattakaṃ:色法的七种观(以及)

  arūpasattakaṃ:非色法的七种观;

  sannetvā:混合操作

  cuddasahākārehi:十四种观之后,

  mahāvipassanāya:藉由摩诃毗婆舍那〔=大内观〕,

  vikkhambhetvā:镇伏

  vedanaṃ :(疾病的)苦受,[6]

  至此,内观能够去除苦受,应是很清楚的。

  注释书接着说:

  “dasamāse mā uppajjitthā”ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.

  〔逐词对照翻译(Nissaya)〕

  “dasamāse mā uppajjitthā”:「愿这些(苦受)在十个月内不再生起,」

  ti:如是作愿之后,

  samāpajji samāpattiṃ:〔世尊〕进入果等至。

  vedanā:(疾病的)苦受

  smāpattivikkhambhitā:被果等至所镇伏,

  dasamāse:在十个月内,

  na uppajji yeva:都未生起。

  巴利圣典和注书已清楚地显示,「内观修行」和「果等至」皆可去除〔身体的〕苦受。因此,我们应记住,圣者(ariya)可用两种方式去除苦受,即「内观」和「果等至」;凡夫(puthujjana)则只能藉由内观去除苦受。下一章所提到的实际故事也将指出,人们有可能藉由内观修行来治疗疾病、降伏苦受。

返回目录

-----------------------------------------------------------------------------------------------------------------

更多马哈希尊者佛学内容

-----------------------------------------------------------------------------------------------------------------

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2