您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

葛印卡老师文集:吉祥经

       

发布时间:2013年12月03日
来源:   作者:葛印卡
人关注  打印  转发  投稿

返回目录

葛印卡老师文集:吉祥经

 

  (吉祥经有时候也称为「在家居士戒律」,它深受佛陀追随者的欢迎。其中有两段叙述背景的序偈,时常都有人引以诵读。此偈颂阐述了天神和世人经历了漫长的时间,讨论什么才是真正的吉祥。

  经文以「如是我闻」开始,接着便叙述经典的背景内容。

  这部经典出自《小部.经集,Ⅱ.4》。在内观十日课程的第九天,葛印卡老师早晨诵经中有关此经的部份,就从佛陀回答向他的提问开始。)

  Yam mangalam dvadasahi, cintayimsu sadevaka;

  sotthanam nadhigacchanti, atthatimsanca mangalam.

  诸天与世人,思维十二载,何谓吉祥事?

  然未能达到,三十八种事,最为胜吉祥。

  Desitam devadevena, sabbapapavinasanam;

  sabbaloka-hitatthaya,mangalam tam bhanamahe.

  世尊天人师,教导破邪恶,世间皆利益,诵读吉祥事

  Evam me sutam—

  如是我闻,

  Ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yena bhagava tenupasankami.

  一时,世尊在沙瓦提城的揭达林给孤独园,于后夜时分,一位遍身光明之女天神,遍照揭达林园,来诣佛所。

  Upasankamitva bhagavantam abhivadetva ekamantam atthasi.

  Ekamantam thita kho sa devata bhagavantam gathaya ajjhabhasi:

  至已顶礼世尊,立于一隅。天神立一隅已,以偈白世尊言:

  Bahū deva manussa ca, mangalani acintayum;

  akankhamana sotthanam, brūhi mangalamuttamam.

  诸天与世人,思维吉祥事,渴望诸吉祥,何谓最吉祥

  Bhagava etadavoca:

  佛陀答曰:

  Asevana ca balanam, panditananca sevana;

  pūja ca pujaniyanam, etam mangalamuttamam.

  勿近诸愚者,亲近诸智者,尊敬有德者,此谓最吉祥

  Patirūpadesavaso ca, pubbe ca katapunnata;

  atta-sammapanidhi ca, etam mangalamuttamam.

  居于适当所,积曾作福德,自有正誓愿,此谓最吉祥

  Bahusaccanca sippanca, vinayo ca susikkhito;

  subhasita ca ya vaca, etam mangalamuttamam.

  多闻与工巧,善持诸禁戒,言谈诸善语,此谓最吉祥

  Mata-pitu-upatthanam, puttadarassa sangaho;

  anakula ca kammanta, etam mangalamuttamam.

  孝养父母亲,善护妻(夫)与子,正命无混浊,此谓最吉祥

  Dananca dhammacariya ca, natakananca sangaho;

  anavajjani kammani, etam mangalamuttamam.

  布施与修持,善待诸眷属,诸行为无咎,此谓最吉祥

  arati virati papa, majjapana ca samyamo;

  appamado ca dhammesu, etam mangalamuttamam.

  止避诸恶行,远离诸毒品,于法不放逸,此谓最吉祥

  Garavo ca nivato ca, santutthi ca katannuta;

  kalena dhammassavanam, etam mangalamuttamam.

  尊敬与谦逊,知足与感恩,依时闻正法,此谓最吉祥

  Khanti ca sovacassata, samanananca dassanam;

  kalena dhammasakaccha, etam mangalamuttamam.

  忍辱与受教,皈依于圣者,依时论正法,此谓最吉祥

  Tapo ca brahmacariyanca, ariyasaccana-dassanam;

  nibbanasacchikiriya ca, etam mangalamuttamam.

  精修与梵行,证悟诸圣谛,修证般涅槃,此谓最吉祥

  Phutthassa lokadhammehi cittam yassa na kampati;

  asokam virajam khemam, etam mangalamuttamam.

  八风不动心,无忧无杂染,宁静无恐惧,此谓最吉祥

  Etadisani katvana, sabbatthamaparajita;

  sabbatthasotthim gacchanti, tam tesam mangalamuttamam.

  如斯修诸行,常处不败所,随处得安稳,此谓最吉祥

  最吉祥之福

  佛陀所教导的并不只针对出家众,也适合于在家居士,很多在家居士曾到他这里来学习正法。一群人来问道:「老师,我们并不准备出家为僧,我们必须过居士的生活;正法也适用于在家人吗?我们也能得解脱吗?」

  佛陀回答:「当然,这是一个适合所有人的修行法。」出家人没有世间的责任,他们可以用毕生来实现这个目标,所以很快就会有结果。在家居士不能避免对家人、亲友和社会的各种责任,但这个教法仍然适合他们。佛陀给这群人开示,解释如何去过有益的生活。他列举了给在家人学习的三十八项吉祥事,而每一项都比前者殊胜。当他谈到最殊胜者时,他说:

  面对生命的变迁心不动摇;没有悲伤,没有杂染,没有不安:此为这最吉祥。

  每个人生活中都一定会遭逢变化,但心不应激动,心必须保持安稳和平衡。如此就不会有哭泣、不会有不幸、心中不会有杂染和不安的感受。由于走在正法的道路上,人经常感觉安稳、没有甚么会出差错。此乃最高的吉祥:以平等心处生命中的所有变迁。

  S. N. 葛印卡

  (选自第八天的开示)

  1.八种世间的变迁为:盈利与损失、声誉与恶名,褒扬与非难、愉悦与痛苦

返回目录

欢迎投稿:lianxiwo@fjdh.cn


            在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。