您现在的位置:佛教导航>> 五明研究>> 内明>> 南传>>正文内容

葛印卡老师文集:四念住课程开示集要 开示中引用的巴利文章句 后记

       

发布时间:2013年06月19日
来源:   作者:葛印卡
人关注  打印  转发  投稿

返回目录

葛印卡老师文集:四念住课程开示集要 开示中引用的巴利文章句 后记

 

  开示中引用的巴利文章句

  Paññati µhapetv± visesena passatī’ti vipassan±.

  移除表面的实相,而观察实相的真实特性,就是内观。

  ---Ledi Sayadaw, Paramattha Dipanī

  雷迪尊者,至上(涅槃)手册

  Vedanā-samosaraºā sabbe dhammā.

  当诸法在心中生起时,就有感受伴随而生

  ---Mūlaka-sutta, Aªguttara-nikāya, III, 158

  增支部,Ⅲ,158,根本经

  Diµµe diµµhamatta½ bhavissati,

  Sute sutamatta½ bhavissati,

  Mute mutamatta½ bhavissati,

  Viññate viññātamatta½ bhavissati.

  看时就只是看;

  听时就只是听;

  嗅时,尝时,触时,就只是嗅,尝,触;

  认知时就只是认知。

  ---Mālukyaputta-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 77

  相应部,六处品2, 77,鬘童子经

  Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti, puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiºāpi vātā vāyanti, sarajāpi vātā vāyanti, arjāpi vātā vāyanti, sītāpi vātā vāyanti, uºhāti vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmi½ kāyasmi½

  Vividhā vedanā uppajjanti, sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjantī ti….

  天空中吹起了不同的风,有东风或西风,有北风或南风,有尘风或无尘风,有冷风或热风,有强风或微风。同样的情况,在身上生起的感受,有愉悦的,不愉悦的,或中性的….

  Yato ca bikkhu ātāpī sampajañña½ na riñcati, tato so vedanā sabbā parijānāti paº¹ito;

  So vedanā pariññāya diµµhe dhamme anāsavo, kāyassa bhedā Dhammaµµho, saªkhya½ nopeti vedagū.

  当禅修者精勤地修行,

  没有片刻忘失彻知无常,

  这样的智者完全了知所有的感受。

  于完全了知之后,他摆脱了所有的不净染污。

  在他的身体毁灭时,这样的人,已安住于正法,已完全了知感受,超越攀缘的世界而达到殊胜的境界。

  ---Paµhama-ākāsa-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 212

  相应部,六处品2,212,第一虚空经

  Sabba kamma jahassa bhikkhuno,

  dhunamānassa pure kata½ raja½;

  amamassa µhitassa tādino,

  attho natthi jana½ lapetave

  不造新业的比丘,一有烦恼现起就予清理,

  达到了无我或无我所的禅修状态。

  空谈于他毫无意义,

  只全神贯注在静静的修行。

  ---Khuddaka-nikāya, Udāna 3.1, 91-92

  小部,自说经,难陀品,3.1,91-92,业异熟经

  Aniccā vata saªkhārā, uppādavaya-dhammino;

  Uppajjitvā nirujjhanti, tesa½ vūpasamo sukho.

  所有聚合的东西都是无常的(诸行无常),

  其本质就是生起和灭去。

  已生起的被熄灭时,

  它们的根除带来了快乐。

  ---Mahāparinibbāna-sutta, Digha-nikāya 2.3, 221

  长部2.3,221,大般涅槃经

  Paµicca-samuppāda

  Anuloma:

  Avijjā-paccayā saªkhārā;

  saªkhara-paccayā viññāna½;

  viññāna-paccayā nāma-rūpa½;

  nāma-rūpa-paccayā sa¼āyatana½;

  sa¼āyatana-paccayā phasso;

  phassa-paccayā vedanā;

  vedanā-paccayā taºhā;

  taºhā-paccayā upādāna½;

  upādāna-paccayā bhavo;

  bhava-paccayā jāti;

  jāti-paccayā jarā-marana½-soka-parideva-dukkha-

  domanasupāyāsā sambhavanti.

  Evame-tassa kevalassa dukkhakkhandassa

  Samudayo hoti.

  十二缘起

  顺向:

  缘痴有行;

  缘行有识;

  缘识有名色;

  缘名色有六入;

  缘六入有触;

  缘触有受;

  缘受有爱;

  缘爱有取;

  缘取有有;

  缘有有生;

  缘生有老、死、忧、悲、苦恼大患所集,

  是为此大苦阴缘。

  ---Paµicca-samuppāda-sutta, Sa½yutta-nikāya, XII (I), 1

  相应部,ⅩⅡ(Ⅰ),1 缘起经

  --------------------------------------------------------------------------------

  后记

  S. N. 葛印卡(Satya Narayan Goenka),内观禅修的卓越老师,从乌巴庆老师(Sayagyi U Ba Khin)那里学习到这方法,而乌巴庆老师是传承于历代著名的内观老师。

  葛印卡老师及其助理老师们在世界各地所安排的十日住宿课程中教导内观。

  虽然内观(Vipassana)和四念住(Satipaµµhāna)是同义词,但为了澄清这件事,以免有任何误解,葛印卡老师特别指导了四念住课程,并在课程的晚间开示中详细说明这部经典,以便能使禅修者从佛陀的教说中获得直接的启示。这本书中的每一章都是从这些每日的晚间开示中摘要出来的。

  「解脱唯有透过修行获得,绝不是单靠讨论。」葛印卡老师的这段话,提醒读者,理论(pariyatti)的目的是为了支援以及启发实修(paµipatti),而非对实修有所增补。

返回目录

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
  • 还没有任何项目!
  • 佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2